________________
॥४५॥
श्री पाविसति-मययन-38
૩૯૩ संठाणओ अचउरंसे, भइए से उ वण्णओ गंधभो रसओ चेव, भइए फासोवि अ जे आययसंठाणे, भइए से 3 वण्णओ गंधओ रसओ चेव, भइए फासओवि अ ॥४६॥
॥ चतुर्विशतिभिः कुलकम् ।। वर्णतो यो भवेन्नीलो, भाज्यः स तु गन्धतः रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२३॥ वर्णतो लाहितो यस्तु, भाज्यः स तु गन्धतः । रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२४॥ वर्णतो यो भवेत्पीतो, भाज्य: स तु गन्धतः । रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२५॥ वर्णतो यो भवेत्शुक्लो, भाज्यः स तु गन्धतः । रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२६॥ गन्धतो यो भवेत्सुरभि ज्यः स तु वर्णतः रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२७॥ गन्धतो यो भवेद्दुरभिः, भाज्यः स तु वर्णतः । रसतः स्पर्शतश्चव, भाज्यः संस्थानतोऽपि च ॥२८॥ रसतस्तिक्तो यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२९॥ रसतः कटुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥३०॥ रसतः कषायो यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैत्र, भाज्यः संस्थानतोऽपि च ॥३१॥ रसतः अम्लो यस्तु, भाज्यः स तु वर्णतः । । गन्धतः स्पर्शतश्चव, भाज्यः संस्थानतोऽपि च ॥३२॥