SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ॥४५॥ श्री पाविसति-मययन-38 ૩૯૩ संठाणओ अचउरंसे, भइए से उ वण्णओ गंधभो रसओ चेव, भइए फासोवि अ जे आययसंठाणे, भइए से 3 वण्णओ गंधओ रसओ चेव, भइए फासओवि अ ॥४६॥ ॥ चतुर्विशतिभिः कुलकम् ।। वर्णतो यो भवेन्नीलो, भाज्यः स तु गन्धतः रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२३॥ वर्णतो लाहितो यस्तु, भाज्यः स तु गन्धतः । रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२४॥ वर्णतो यो भवेत्पीतो, भाज्य: स तु गन्धतः । रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२५॥ वर्णतो यो भवेत्शुक्लो, भाज्यः स तु गन्धतः । रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२६॥ गन्धतो यो भवेत्सुरभि ज्यः स तु वर्णतः रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२७॥ गन्धतो यो भवेद्दुरभिः, भाज्यः स तु वर्णतः । रसतः स्पर्शतश्चव, भाज्यः संस्थानतोऽपि च ॥२८॥ रसतस्तिक्तो यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२९॥ रसतः कटुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥३०॥ रसतः कषायो यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैत्र, भाज्यः संस्थानतोऽपि च ॥३१॥ रसतः अम्लो यस्तु, भाज्यः स तु वर्णतः । । गन्धतः स्पर्शतश्चव, भाज्यः संस्थानतोऽपि च ॥३२॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy