SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ૩પર શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ-બીજો ભાગ छे. - ५. श, डयुष्य, भधिविशेष ३५ ४, क्षीर-इधनी ધારા અને ચાંદીના હાર સરખી શ્વેત રંગવાની ‘શુકલલેશ્યા’ छे. - ६. ( 3 थी ८-- १३५८ थी १३६५ ) जह कडुअतुंबगरसो, निंबरसो कडु अरोहिणिरसो वा । एत्तोव अनंतगुणो, रसो उ किण्डाइ णायव्वो ॥ १० ॥ जह तिकडुअस्स य रसो, तिक्खो जह हत्थिपिप्पलीए वा । एत्तोवि अनंतगुणो, रसो उ नीलाइ णायव्वो ॥ ११ ॥ जह तरुणअंबगरसो, तुवरकविट्ठस्स वावि जारिसओ । एत्तोवि अनंतगुणो, रसो उ काऊ णायच्वो ॥ १२ ॥ जह परिणयंबगरसो, पक्क कविट्ठस्स वावि जारिसओ । एतोवि अनंतगुणो, रसो उ तेऊ णायन्त्रो ॥१३॥ वरवारुणी व रसो विविहाण व आसवाण जारिसओ । महुमेरगस्स व रसो, पत्तो पाए परएणं ॥ १४ ॥ खज्जूरमुद्दियरसो, खीररसो खंडसक्कररसो वा । एत्तोवि अनंतगुणो, रसो उ सुक्काइ णायव्त्रो ॥१५॥ ॥ षड्भिःकुलकम् ॥ यथा कटुकतुम्बकरसो निम्बरसः कटुकरोहिणीरसो वा । इतोप्यनन्तगुणो, रसस्तु कृष्णाया ज्ञातव्यः ॥ १० ॥ यथा त्रिकटुकस्य च रसस्तिक्तः यथा हस्तिपिप्पल्या वा । इतोप्यनन्तगुणो, रसस्तु नीलाया ज्ञातव्यः ||११|| यथा तरुणीम्रकरसः, तुवरकपित्थस्य वापि यादृशः । इतोप्यनन्तगुणो, रसस्तु कापोताया रसस्तु कापोताया ज्ञातव्यः ||१२||
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy