SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ | श्री भ प्रति-मध्ययन-33 अट्टकम्माई वोच्छामि, आणुपुट्विं जहक्कम । जेहिं बद्धो, अयं जीवो, संसारे परिअत्तइ ॥१॥ अष्ट कर्माणि वक्ष्यामि, आनुपू- यथाक्रमम् । यैः बद्धोऽयं जीवः, संसारे परिवर्त्तते ॥१॥ અર્થ-મિથ્યાત્વ વગેરે હેતુથી જીવ વડે કરાતા એવા આઠ કર્મોને પૂર્વાનુપૂવ કમથી હું કહીશ. તે કર્મોથી બંધાયેલો આ (દરેક પ્રાણીને વસંવેદન પ્રત્યક્ષ રૂ૫) જીવ, સંસારમાં નવા નવા બીજા બીજા પર્યાને અનુભવ પર્યટન કરે છે. ( १-१३३२) नाणस्सावरणिज्ज, दसणावरणं तहा । वेअणिज्जं तहा मोहं, आउकम्मं तहेव य ॥२॥ नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अठेव उ समासओ ॥३॥ ॥ युग्मम् ॥ ज्ञानस्यावरणीयं दर्शनावरणं तथा . । वेदनीयं तथा मोहमायुः कर्म तथैव च ॥२॥ नामकर्म च गोत्रं चान्तरायं तथैव च । एवमेतानि कर्माण्यष्टैव तु समासतः ॥३॥ ॥ युग्मम् ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy