________________
| श्री भ प्रति-मध्ययन-33
अट्टकम्माई वोच्छामि, आणुपुट्विं जहक्कम । जेहिं बद्धो, अयं जीवो, संसारे परिअत्तइ ॥१॥ अष्ट कर्माणि वक्ष्यामि, आनुपू- यथाक्रमम् । यैः बद्धोऽयं जीवः, संसारे परिवर्त्तते ॥१॥
અર્થ-મિથ્યાત્વ વગેરે હેતુથી જીવ વડે કરાતા એવા આઠ કર્મોને પૂર્વાનુપૂવ કમથી હું કહીશ. તે કર્મોથી બંધાયેલો આ (દરેક પ્રાણીને વસંવેદન પ્રત્યક્ષ રૂ૫) જીવ, સંસારમાં નવા નવા બીજા બીજા પર્યાને અનુભવ પર્યટન કરે છે. ( १-१३३२)
नाणस्सावरणिज्ज, दसणावरणं तहा । वेअणिज्जं तहा मोहं, आउकम्मं तहेव य ॥२॥ नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अठेव उ समासओ ॥३॥
॥ युग्मम् ॥ ज्ञानस्यावरणीयं दर्शनावरणं तथा . । वेदनीयं तथा मोहमायुः कर्म तथैव च ॥२॥ नामकर्म च गोत्रं चान्तरायं तथैव च । एवमेतानि कर्माण्यष्टैव तु समासतः ॥३॥
॥ युग्मम् ॥