________________
श्री प्रभादृस्थानाध्ययन-३२
भावानुपाते परिग्रहेणोत्पादने
रक्षणसन्नियोगे
व्यये वियोगे च क्व सुखं तस्य,
सम्भोगकाले चाsतृप्तिलाभे ॥९३॥
भावेऽतृप्तश्च परिग्रहे च,
सक्तोपसको नोपैति तुष्टिम् ।
अतुष्टिदोषेण दुःखी परस्य,
लोभाविल आदते अदत्तम् ||१४||
तृष्णाभिभूतस्याऽदत्तहारिणो,
मायामृषां वर्द्धते लोभदोषात्तत्रापि
भावेsतृप्तस्य परिग्रहे च ।
मोषस्य पश्चाच्च पुरस्ताच्च,
एवमदत्तानि समाददानो,
प्रयोगकाले च दुःखी दुरन्तः ।
भावानुरक्तस्य नरस्यैवं,
दुःखान्न विमुच्यते सः ॥ ९५ ॥
भावेऽतृप्तो दुःखितोऽनिश्रः ॥ ९६ ॥
कुतः सुखं भवेत्कदाचित्किचित् ।
तत्रोपभोगेपि क्लेशदुःखं,
३२७
निर्वर्त्तयति यस्य कृते नु दुःखम् ॥९७॥
I
एवमेव भावे गतः
प्रद्वेषमुपैति दुःखौघपरम्परा प्रद्विष्टचित्तश्च चिनोति कर्म,
यत्तस्य पुनर्भवेद् दुःखं विपाके ||९८ ||
भावे विरक्तो मनुजो विशोक,
एतेन दुःखौघपरम्परेण ।
न लिप्यते भवमध्येपि सन्ज लेनेव
पुष्करिणी पलाशम् ॥९९॥ सप्तभिःकुलकम् ॥