SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्री प्रभादृस्थानाध्ययन-३२ भावानुपाते परिग्रहेणोत्पादने रक्षणसन्नियोगे व्यये वियोगे च क्व सुखं तस्य, सम्भोगकाले चाsतृप्तिलाभे ॥९३॥ भावेऽतृप्तश्च परिग्रहे च, सक्तोपसको नोपैति तुष्टिम् । अतुष्टिदोषेण दुःखी परस्य, लोभाविल आदते अदत्तम् ||१४|| तृष्णाभिभूतस्याऽदत्तहारिणो, मायामृषां वर्द्धते लोभदोषात्तत्रापि भावेsतृप्तस्य परिग्रहे च । मोषस्य पश्चाच्च पुरस्ताच्च, एवमदत्तानि समाददानो, प्रयोगकाले च दुःखी दुरन्तः । भावानुरक्तस्य नरस्यैवं, दुःखान्न विमुच्यते सः ॥ ९५ ॥ भावेऽतृप्तो दुःखितोऽनिश्रः ॥ ९६ ॥ कुतः सुखं भवेत्कदाचित्किचित् । तत्रोपभोगेपि क्लेशदुःखं, ३२७ निर्वर्त्तयति यस्य कृते नु दुःखम् ॥९७॥ I एवमेव भावे गतः प्रद्वेषमुपैति दुःखौघपरम्परा प्रद्विष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवेद् दुःखं विपाके ||९८ || भावे विरक्तो मनुजो विशोक, एतेन दुःखौघपरम्परेण । न लिप्यते भवमध्येपि सन्ज लेनेव पुष्करिणी पलाशम् ॥९९॥ सप्तभिःकुलकम् ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy