________________
૩૨૬
શ્રી ઉત્તરાયન સૂત્ર સાર્થ-બીજો ભાગ ઉદ્વેગ વગેરે ભાવ શાન્ત થાઓ.”—હર્ષ વગેરે ભાવ પેદા થાઓ.” એ પ્રમાણેના ભાવને અનુસારી આશાની પાછળ રહેલે અને અનેક ઉપાયથી હેમ વગેરે કરતે વિવિધ જાતિના ત્રસ્થાવર જીવેની હિંસા કરે છે. દેખાય છે કે–પિતાના અભિ પ્રાયની સિદ્ધિ માટે ત્રાસ-સ્થાવર જીની હિંસામાં પ્રવર્તતા भने । डाय छे. (८७ थी ८२-१३०७ थी १३१२)
भावाणुवाए ण परिगहेण, उप्पायणे रक्खणसन्नियोगे। वए विभोगे अ कहिं मुहं से, संभोगकाले अ अतित्तिलाभे ॥ भावे अतित्ते अपरिग्गहे अ, सत्तोसत्तो न उवेइ तुहि । अतुहिदोसेण दुहीपरस्स, लोभाविले आययइ अदत्तं ॥ तण्हाभिभूअस्स अदत्तहारिणो, भावे अनित्तस्स परिगहे अ । मायामुसं वहइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ मोसस्स पच्छा य पुरत्थओ अ, पोगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अत्तितो दुहिओ अणिस्सो॥ भावाणुरतस्स नरस्स एवं, कुत्तो मुहं होज्ज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं निव्वत्तए जस्स कए ण दुक्खं ॥ एमेव भावम्मि गओ पओसं, उवेइ दुक्खोहपर पराओ। पदुद्दचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विधागे । भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपर परेण । न लिप्पई मवमज्झेवि संतो, जलेण वा पुक्खरिणीयलासं ॥
॥ सप्तमिःकुल कम् ॥