________________
શ્રી પ્રમાદસ્થાનાધ્યયન-૩૨
१७ तृष्णाभिभूतस्य अदत्तहरस्य,
रसे अतृप्तस्य परिग्रहे च । मायामृषां वर्द्धते लोभदोषान् ,
___ तत्रापि दुःखान्न विमुच्यते सः ॥६९॥ मोषस्य पश्चात् च पुरस्तश्च,
प्रयोगकाले च दुःखी दुरन्तः । एबमदत्तानि समाददत्,
रसे अतृप्तः दुःखितः अनिश्रः ॥७॥ रसानुरक्तस्य नरस्य एवं,
कुतः सुखं भवेत् कदाचित् किंचित् । तत्रोपभोगेऽपि क्लेशदुखं,
निर्वर्त्तयति यस्य कृते नु दुःखम् ।।७१॥ एवमेव रसे गतः प्रद्वेष,
उपैति दुःखौघपरम्पराः । प्रद्विष्टचित्तश्च चिनोति कर्म,
. यद् तस्य पुनः भवेत् दुःख विपाके ॥७२॥ रसे विरक्तः मनुजो विशोकः,
एतेन दुःखौघपरम्परया । न लिप्यते भवमध्येऽपि
सन्जलेनेव पुष्करिणीपलाशम् ॥७३॥
॥पञ्चभिःकुलकम् ॥ અર્થ-તૃષ્ણથી ઘેરાયેલ ચેર, રસમાંરસવાળી વસ્તુરૂપ પરિગ્રહમાં અતૃપ્ત, લેભના દોષથી માયાપૂર્વક અસત્ય બેલે છે. અસત્ય બોલવા છતાંય તે દુઃખથી મૂકાતું નથી. અસત્ય ભાષણ પહેલાંચિંતાથી, પાછળથી પશ્ચાત્તાપથીઅને પ્રયાગકાળમાં ક્ષોભથી દુઃખ દુરંત પ્રાણ બને છે. આ પ્રમાણે ચોરી કરતા