________________
શ્રી પ્રમાદિસ્થાનાધ્યયન-૩૨
૩૧૧ वहाभिभूप्रस्स अदत्तहारिणो, गंधे अवित्तस्स परिग्गहे । मायामुसं वड्ढइ लोमदोसा, तत्थावि दुक्खान विमुच्चई से ॥५६॥ मोसस्स पच्छा य पुरस्थो अ,पयोगकाले प दुही दुरते। एवं अदत्ताणि समाययंती, गंधे अतित्तो दुहिओ अणिस्सो॥५७॥ गंधाणुरत्तस्स नरस्स एवं, कुत्तो मुहं होज्ज कयाइ किंचि। तत्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स करण दुक्खं ॥५८॥ एमेव गंधम्मि गओ पोसं, उवेइ दुक्खोहपरंपराओ। पट्टचित्तो अ चिणाइकम्मं जं से पुणो होइ दुहं विवागे ॥५९॥ धेि विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण पुक्खरिणीपलासं ॥६॥
॥ पंचभिःकुलकम् ॥ तृष्णाभिभूतस्य अदत्तहरस्य, .
__ गंधे अतृप्तस्य परिग्रहे च । मायामृषां वर्द्धते लोभदोषान् ,
तत्रापि दुःखान्न विमुच्यते सः ॥५६॥ मोषस्य पश्चात् सः पुरस्तश्च,
_प्रयोगकाले च दुःखी दुरंतः । एवमदत्तानि समाददत् ,
गंधे अतृप्तः दुःखितः अनिश्रः ॥५७॥ गंधानुरक्तस्य नरस्यैवं, .
कुतः सुखं भवेत् कदाचित् किंचित् । तत्रोपभोगेपि क्लेशदुःखं,
निर्वयति यस्य कृते नु दुःखम् ॥५८॥