________________
3०८
શ્રી ઉત્તરાધ્યયન સૂત્રાર્થ–બીજો ભાગ एगंतरत्तो रुइरसि गंधे, अतालिसे से कुणइ पोस । दुक्खस्स सपी मुवेइ बाले, न लिप्पई तेण मुणी विरागी ॥५२॥ गंधाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तटुकुरू किलिठे ॥५३॥ गंधाणुवाए ण परिग्गहे ण, उपायणे रक्खणसन्नियोगे । वए विओगे अ कहिं सुहं से,संभोगकाले अअतित्ति लाभे ॥५४॥ गंधे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुहि । अतुठ्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥५५॥
॥ अष्टभिःकुलकम् ॥ घ्राणस्य गंधं ग्रहणं वदन्ति,
तं रागहेतुं तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः,
__समस्तु यः तेषु स वीतरागः ॥४८॥ गंघस्य घ्राणं ग्रहणं वदन्ति,
घ्राणत्य गंधं ग्रहणं वदन्ति । तं रागहेतुं तु मनोज्ञमाहुः,
द्वेषस्य हेतुममनोज्ञमाहुः ॥४९॥ गंधेषु यः गृद्धिमुपैते
तीव्रमकालिकं प्राप्नोति सः विनाशम् । रागातुरः औषधिगन्धगृद्धः,
सर्प इव बिलान्निष्क्रामन् ॥५०॥ यः चापि द्वेषं समुपैति तीव्र,
तस्मिन् क्षणे स तूपैति दुःखम् । .. दुर्दान्तद्वेषेण स्वकेन ज तुः,
न किञ्चित् गन्धं अपराध्यति तस्य ॥५१॥