________________
श्री तपोभागगति-मध्ययन-3000
जहा उ पावगं कम्मं, रागदोससमज्जियं । खवेइ तवसा भिक्खू • चमेगग्गमणो सुण ॥२॥ यथा तु पापकं कर्म, रागद्वेष समर्जितं । क्षपयति तपसा भिक्षुः, तमेकाग्रमनाः शृणु ॥१॥
અર્થ-રાગદ્વેષથી ઉપાર્જિત કરેલ જ્ઞાનાવરણીય આદિ પાપકર્મને જે પ્રકારે તપ વડે સાધુ ખપાવે છે, તે તપને शिष्य ! १५ भनवाणी मनी ! (१-११९७) पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा पिरभो । राईभोअणविरभो, जीवो होइ अणासवो ॥२॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ ! अगारवो अनिस्सल्को, जीवो होइ अणासवो ॥३॥
॥.युग्मम् ।। प्राणिवधमृषावादादत्तमैथुनपरिग्रहाद्विरतः । रात्रिभोजनविरतो. जीवो भवत्यनाश्रवः ॥२॥ फवसमितो त्रिगुप्तोऽकषायो जितेन्द्रियः । अगौरवश्च निःशल्यो, जीवो भवत्यनाश्रवः ॥३॥
॥ युग्मम् ॥ सथ-प्रापिष-भूषापा -महत्त-मैथुन भने ५२