________________
શ્રી ઉત્તરાધ્યયન સૂત્રા-મીજો ભાગ पेज्जदोस मिच्छादंसणविजएण नाणदंसणचरित्ताराध्णयाए अन्भुट्ठे, अट्ठविहस्स कम्मगंडविमोअणयार, तप्पढमयाए जहाणुपुव्वीर अट्ठावीसविहं मोहणिज्जं कम्मं उग्घा एइ, पंचविह नाणावर णिज्जं नवविह दंसणा वर णिज्जं पंचविह अंतराइअं एए तिष्णिवि कम्मंसे जुगवं खवेइ, तभी पच्छा अणुत्तर अनंत कसिणं पडिपुण्णं निरावरणं वितिमिर विशुद्धं लोगालोगप्पभावर्ग केवलवरनाणदंसणं समुप्पाडे, जाव सजोगी भवइ ताव य इरिआवहिअं कम्मं बधइ, सुहफरिसं दुसमयट्ठति, तं पढमसमए बद्धं बिइअ समए वेइअं तइअसमए निज्जिण्णं तं बद्धं पुट्ठे उईरिअं वेइअं निज्जिण्णं सेअकाले अकम्मं चावि भवइ ॥ ७३ ॥
. २४८
प्रेमद्वेष मिथ्यादर्शनविजयेन भदन्त ! जीवः किं जनयति ? प्रेमद्वेषमिथ्यादर्शन विजयेन ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते. अष्टविधस्य कर्मणः कर्मप्रन्थिविमोचनायै तत्प्रथमतया यथानुपूर्व्याऽष्टाविंशतिविधं मोहनीयं कर्मोद्घातयति, पञ्चविधं ज्ञानावरणीयं, नवविधं दर्शनावरणीयं, पञ्चत्रिधमन्तरायमेतानि त्रीण्यपि सत्कर्माणि युगपत्क्षपयति. ततः पश्चादनुत्तरमनन्तं कृत्स्नं प्रतिपूर्ण निरावरणं वितिमिर विशुद्धं लोकालोकप्रभावकं केवलवरज्ञानदर्शनं समुत्पादयति, यावत्सयोगी भवति तावच्चैर्यापथिकं कर्म बध्नाति, सुखस्पर्श द्विसमयस्थितिकं तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीर्ण, तदुबद्धं स्पष्टमुदीरितं वेदितं निर्जीर्णमेष्यत्काले अकर्म चापि भवति ॥ ७३ ॥