SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ શ્રી સમ્યક્ત્વપરાક્રમાધ્યયન-૨૯ ૧૧૯ परावर्त्तनया भदन्त ! जीवः कि जनयते ? । परा०] व्यञ्जनानि जनयति, व्यञ्जनलब्धि चोत्पादयति ॥ २३ ॥ અથ-સ્થિર કરેલ શ્રતનું વિસ્મરણ ન થાય માટે પરાવર્ત્તન કરવું જોઈએ, તો હું ભગવન્ ! પરાવર્ત્ત નથી જીવ કયા ગુણને પામે છે ? પરાવર્ત્તન-ગુણવાથી અક્ષર રૂપ વ્યંજનો પેદા થાય છે અર્થાત્ પરાવર્ત્તન કરનારને ભૂલાઇ ગયેલા તે અક્ષ। જલદી ઉત્પન્ન થાય છે. તેમજ તાવિધ ક્ષાપશમના કારણે અક્ષરલબ્ધિને, પદ્માનુસારિતા રૂપ પદसम्विने व उत्पन्न १२ छे. ( २३-१११3 ) अणुप्पेहाएण भंते ! जीवे किं जणयइ ? अणुप्पेहाएणं आउवज्जाओ सत्त कम्मप्पगडिओ घणिअबंधणबद्धाओ वकts, ferraftosआओ हस्सकालइिआओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्प एसग्गाओ, अप्पपसग्गाओ करे, आउयं च णं कम्मं सिअ बंधइ सिअ नो बंधइ, असायावेअणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणाइ, अणाइअं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंदारं खियामेव वीईवयइ ||२४| अनुप्रेक्षया भदन्त ! जीवः किं जनयति ? अनुप्रेसयाssयुर्भुजः सप्तकर्म प्रकृतीगठबन्धनबद्धा शिथिल ह्रस्वकाल , बन्धनबद्धाः प्रकरोति दीर्घ कालस्थितिकाः स्थितिकाः प्रकरोति तीव्रानुभावाः मन्दानुभावाः प्रकरोति, बहुप्रदेशामा अल्पप्रदेशाप्राः प्रकरोति, आयुः कर्मच स्यात् बध्नाति स्यान्न बध्नाति असातावेदनीयं च नु कर्म
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy