________________
શ્રી સમ્યકુવ૫રાકમાધ્યયન-ર૯
२०३ १०, प्रतिक्रमणं ११, कायोत्सर्गः १२, प्रत्याख्यानं १३, स्तवस्तुतिमङ्गलं १४, कालप्रत्युपेक्षणा १५, प्रायश्चित्तकरणं १६, क्षामणा १७, स्वाध्यायो १८, वाचना १९, प्रतिप्रच्छना २०, पगवर्तना २१, अनुप्रेक्षा २२, धर्मकथा २३, श्रुतस्याराधना २४, एकाग्रमनःसंनिवेशना २५, संयमः २६, तपो २७, व्यवदानं २८. सुखशायः २९, अप्रतिबद्धता ३०, विविक्तशयनासनसेवना ३१, विनिवर्त्तना ३२, सम्भोगप्रत्याख्यानं ३३, उपधिप्रत्याख्यानं ३४, आहारप्रत्याख्यानं ३५, कषायप्रत्याख्यानं ३६, योगप्रत्याख्यानं ३७, शरीरप्रत्याख्यानं ३८, सहायप्रत्याख्यानं ३९, भक्तप्रत्याख्यानं ४०, सद्भावप्रत्याख्यानं ४१, प्रतिरूपता ४२, वैयावृत्यं ४३, सर्वगुणसम्पन्नता ४४, वीतरागता ४५. क्षान्तिः ४६, मुक्तिः ४७, मार्दवं ४८, आर्जवं ४९; भावसत्यं ५०, करणसत्यं ५१, योगसत्यं ५२, मनोगुप्तता ५३. वाग्गुप्तता ५४, काय गुप्तता ५५, मनःसमाधारणा ५६, वाक्समाधारणा ५७, कायसमाधारणा ५८, ज्ञानसम्रन्नता ५९, दर्शनसम्पन्नता ६०. चारित्रसम्पन्नता ६१, श्रोनेन्द्रियनिग्रहः ६२, चक्षुरिन्द्रियनिग्रहः ६३, घ्राणेन्द्रियनिग्रहः ६४, जिह्वेन्द्रियनिग्रहः ६५, स्पर्शनेन्द्रियनिग्रहः ६६, क्रोधविजयो ६७, मानविजयो ६८, मायाविजयो ६९, लोभविजयः ७०, प्रेमद्वेषमिथ्यादर्शनविजयः ७१, शैलेशी ७२, अकर्मता ७३ ॥२॥
અથ–તે સમ્યકત્વપરાક્રમ નામના અધ્યયનને આ હમણું જ કહેવાતે અર્થ આ કહેવાતા પ્રકાર વડે શ્રી મહાવીરસ્વામી વડે કહેવાય છે. તે આ પ્રમાણે –
(१) सव1, (२) निवे, (3) धर्मश्रद्धा, (४) १३ सामि शुश्रूषण, (५) मावायना, (6) Hel, (७) ,