SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७६ શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ एगो पडइ पासेणं, निवेसइ निवज्जइ । उक्कुदइ उप्फिडइ, सढे बालगवी वए ॥५॥ माई मुद्धण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठइ, वेगेण य पहावइ ॥६॥ छिण्णाले छिण्णाई सल्लि, दुइते भंजई जुगं । सेवि अ मुस्सुआइत्ता, उज्जहित्ता पळायए ॥७॥ ॥षभिःकुळकम् ॥ वहने वाध्यमानस्य, कान्तारमतिवर्तते । योगे वाहथमानस्य, संसारोऽतिवर्त्तते ॥२॥ खलुङ्कान् यस्तु योजयति, विध्यमानः क्लिश्यते । असमाधिं च वेदयति, तोत्रकः तस्य च भज्यते ॥३॥ एक दशति पुच्छे, एकं विण्यत्यभीक्ष्णम् । एको भनक्ति समिलां, एक उत्पथप्रस्थितः ॥४॥ एकः पतति पाधैण, निविशति निपद्यते । उत्कूर्दति उत्प्लवते, शठो बालगवीं व्रजेत् ॥५॥ मायी मूर्ना पतति, क्रुद्धः गच्छति प्रतिपथम् । मृतलक्षेण तिष्ठति, वेगेन च प्रधावति ॥६॥ छिन्नालः छिन्नत्ति सिल्लि, दुर्दान्तो भनक्ति बुगम् । सोऽपि च सूत्कृत्योद्धाव्य पलायते ॥७॥ ॥षभिःकुलकम् ॥ અથ – હવે તે આચાર્ય સમાધિનું સંધાન કરતાં જે વિચારે છે તે કહે છે કે ગાડા વગેરેમાં વિનીત બળદ આદિને જેડી, ગાડું વગેરે ચલાવનાર પુરૂષ જેમ સુખપૂર્વક અરણ્યનું
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy