________________
१७६ શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ
एगो पडइ पासेणं, निवेसइ निवज्जइ । उक्कुदइ उप्फिडइ, सढे बालगवी वए ॥५॥ माई मुद्धण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठइ, वेगेण य पहावइ ॥६॥ छिण्णाले छिण्णाई सल्लि, दुइते भंजई जुगं । सेवि अ मुस्सुआइत्ता, उज्जहित्ता पळायए ॥७॥
॥षभिःकुळकम् ॥ वहने वाध्यमानस्य, कान्तारमतिवर्तते । योगे वाहथमानस्य, संसारोऽतिवर्त्तते ॥२॥ खलुङ्कान् यस्तु योजयति, विध्यमानः क्लिश्यते । असमाधिं च वेदयति, तोत्रकः तस्य च भज्यते ॥३॥ एक दशति पुच्छे, एकं विण्यत्यभीक्ष्णम् । एको भनक्ति समिलां, एक उत्पथप्रस्थितः ॥४॥ एकः पतति पाधैण, निविशति निपद्यते । उत्कूर्दति उत्प्लवते, शठो बालगवीं व्रजेत् ॥५॥ मायी मूर्ना पतति, क्रुद्धः गच्छति प्रतिपथम् । मृतलक्षेण तिष्ठति, वेगेन च प्रधावति ॥६॥ छिन्नालः छिन्नत्ति सिल्लि, दुर्दान्तो भनक्ति बुगम् । सोऽपि च सूत्कृत्योद्धाव्य पलायते ॥७॥
॥षभिःकुलकम् ॥ અથ – હવે તે આચાર્ય સમાધિનું સંધાન કરતાં જે વિચારે છે તે કહે છે કે ગાડા વગેરેમાં વિનીત બળદ આદિને જેડી, ગાડું વગેરે ચલાવનાર પુરૂષ જેમ સુખપૂર્વક અરણ્યનું