SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ૧૯૨ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ कि तवं पडिवज्जामि, एवं तत्थ विचितए । काउस्सग्गं तु पारित्ता, वंदइ उ तओ गुरुं ॥५१॥ पारिअकाउस्सग्गो, वंदित्ताण तो गुरु। तव संपडिवज्जित्ता, कुज्जा सिद्धाण संथवं ॥५२॥ ॥ अष्टभिःकुलकम् ॥ पौरुष्यां चतुर्थ्या, कालं तु प्रतिलेखयेत् । स्वाध्यायं तु ततः कुर्यादबोधयन्नसंयतान् ॥४५॥ पौरुष्याश्चतुर्भागे, वन्दित्वा ततो गुरुम् । प्रतिक्रम्य कालस्य, कालं, तु प्रतिलेखयेत् ॥३६॥ आगते कायव्युत्सर्गे, सर्वदुःखविमोक्षणे । कायोत्सर्ग ततः कुर्यात्सर्वदुःखविमोक्षणम् ॥४७॥ रात्रिकं चातिचार चिन्तयेदनुपूर्वशः । ज्ञाने दर्शने च, चारित्रे तपसि च ॥४८॥ पालितकायोत्सर्गो, वन्दित्वा ततो गुरुम् । रात्रिक त्वतिचारमालोचयेद्यथाक्रमम् ॥४९॥ प्रतिक्रम्य निःशल्यो, वन्दित्वा ततो गुरुम् । कायोत्सर्ग ततः कुर्यात्सर्वदुःखविमोक्षणम् ॥५०॥ किं तपः प्रतिपद्येऽहमेवं तत्र विचिन्तयेत् । कायोत्सर्ग तु पारयित्वा, वन्दते च ततो गुरुम् ॥५१॥ पालितकायोत्सर्गो, वन्दित्वा ततो गुरुम् । तपस्सम्प्रतिपद्य, कुर्यात्सिद्धानां संस्तवम् ॥५२॥ ॥ अष्टभिःकुलाम् ॥ અર્થચેથી પિરિસીમાં–રાત્રિક કાલમાં જાગીને
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy