________________
શ્રી પ્રવચન-માતુ અધ્યયન-૧૪
१२७ उग्गमुप्पायणं पढमे, बीए सोहिज्ज एसणं । परिभोगंमि चउकं, विसोहिज्ज जयं जइ ॥१२॥
॥ युग्मम् ॥ गवेषणायां ग्रहणे च, परिभोगैषणा च या । आहारोपधिशय्यासु, एतास्तिस्रो विशोधयेद् ॥११॥ उद्गमोत्पादनं प्रथमायां, द्वितीयायां शोधयेदेषणाम् । परिभोगे चतुष्कं, विशोधयेत् यतमानो यतिः ॥१२॥
॥ युग्मम् ॥ અર્થ–એષણસમિતિ-આહાર,ઉપધિ અને શયાના વિષયમાં પ્રથમ ગવેષણ-એષણમાં આધાકર્મ આદિ સલ होषी मने धात्री वगेरे अल्पाहना होषाने शुद्ध ४३-६२ ४२ ! બીજી ગ્રહણ–એષણામાં શંકિત વગેરે દશ એષણ દેને शुद्ध ४२-६२ ४२ ! श्री परिक्षा-मेषयामा सयोनाપ્રમાણુ-અંગારધૂમ–કારણ રૂપ ચાર દોષોને શેધ–દ્ધિ કરે– દૂર કરે ! આ પ્રમાણે યતના કરતે મુનિ એષણા સમિતિનું भाजन रे ! (११+१२-८२४+६२५) ..
ओहोवहोवग्गहियं, भंडयं दुविहं मुणी। गिण्हतो निखिवंतो अ, पउंजिज्ज इमं विहिं ॥१३॥ चक्खुसा पडिलेहिता, पमजिज्ज जयं जई। आइए निक्खिवेज्ज वा, दुहओवि समिए सया ॥१४॥
॥ युग्मम् ॥