SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्री शिगीतभीयाध्ययन-२३ । १०७ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मां तं मे कहसु गोयमा ! ॥४४॥ अंतोहिअय संभूया, लया चिठ्ठइ गोयमा !। फलेइ विस भक्खीणं, सा उ उद्धरिया कह ॥४५॥ तं लयं सव्वसो छित्ता, उद्धरित्तु समलियं । विहरामि जहानायं, मुक्कोमि विसभक्खणं ॥४६॥ लया य इइ का वुत्ता ? केसी गोयममब्बवी । केसिमेवं बुवंत तु, गोयमो इणमब्बवी । ४७॥ भवतण्हा लया वुत्ता, भीगा भीमफलोदया। तमुद्धित्तु जहानायं, विहरामि महामुणी ! ॥४८॥ ॥पंचभिःकुलकम् ॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! । ४४॥ अन्तर्हृदयं सम्भूता, लता तिष्ठति गौतम ! । फलति विषभक्ष्याणि, सा तु उद्धृता कथम् ॥४॥ तां लतां सर्वा छित्त्वा, उद्धृत्य समूलिकाम् । विहरामि यथान्यायं, मुक्तोऽस्मि विषभक्षणात् ॥४६।। लता चेति का उका, केशिगौतममब्रवीत् । कांशमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥४७॥ भवतृष्णा लतोक्ता, भीमा भीमफलोदया । तामुद्धृत्य यथान्याय, विहरामि महामुने ! ॥४८॥ |पंचभिः कुलकम् ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy