SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ શ્રી કેશિગૌતમીયાધ્યયન-૨૩ बिणे पासित्ति नामेणं, अरहा लोगपूइए। संबुद्धप्पा य सव्वण्णू, धम्मतित्थयरे जिणे ॥१॥ जिनः पार्श्व इति नाम्ना, अर्हन् लोकपूजितः । सम्वुद्धात्मा च सर्वज्ञः. धर्मतीर्थकरो जिनः ॥१॥ અર્થ–ત્રણ લેકના લેથ પૂજિત, સંબુદ્ધાત્મા, સર્વસ, ધર્મતીર્થકર, રાગ-દ્વેષ વગેરેના વિજેતા અને સકળ કર્મવિજેતા શ્રી પાર્શ્વનાથ નામના ત્રેવીસમા તીર્થકર અરિહંત भगवान त. (१-८२५) तस्स लोगपईवस्स, आसि सीसे महायसे । केसी कुमारसमणे विज्जाचरणपारगे ॥२॥ ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सेऽवि सावत्थिमागए ॥३॥ सिंदुयं नाम उज्जाणं, तम्मि नगरमंडले । फासुर सिज्जसंयारे, तत्थ वासमुवागर ॥४॥ त्रिभिर्विशेषकम् ।। तस्य लोकप्रदीपस्य, आसीच्छिष्यो महायशाः । केशिकुमारः श्रमणो, विद्याचरणपारगः ॥२॥ अवधिज्ञानश्रुताभ्यां, बुद्धशिशष्यसंघसमाकुलः । प्रामानुप्रामं रीयमाणो, सोऽपि श्रावस्तीमागतः ॥३॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy