________________
૩૨૫
સ્થાનાંગસૂત્ર लोकतत्त्वनिर्णय __३२२ साधुअतिचार ३२३ विशेषावश्यक २७०, २७१ सिद्धसेनद्वात्रिंशिका ३२३ श्रुतस्तव.
सूत्रकृतांगसूत्र ३२२ समगइच्चकहा सम्यक्त्वसप्तति
स्थानांगसूत्र १, १८० संमतितर्क
२०९, २६२ संस्तारकपौरसि १२२. हिंसाष्टक हरि०.. २५२
२७८ ३२३
३२२
५
परिशिष्ट ३
माक्षिपाठानामकारादि साक्षिपाठानि पत्रांकः आश्रवनिरोधः संवरः १८०
इच्छामिच्छातहक्कारो० २४४ अगाराओ अणगारियं० १३६
'इसिंति ऋषिम् अणंते'०२६६ अजीर्णे०
उच्चालियंमि पाए० २२१ अट्ट भवाउ चरितं १००
उत्तरलाभे तु नियतः० २१८ अथ स्त्रियः-मुह्यसि०
'उत्तरं ज्ञानं चारित्रं च २१८ अदेशा०
उपकरणं-उपकरोती० २११ अनतिव्य०
उपन्न इ वा० अन्तरङ्ग
१८५
उवगरं जं जुजइ० २११ अप्पंपि सूयमहीयं० २६०. कोवि नमोकारो०. ५२ . अयम? परम?
एगग्गचित्ता जिणसासण०५१ अहावरं प्ररक्खायं० ३.२ एगे जीवे एकः केवलो० २६२ अंतिमकोडाकोडी० २७ एवमेकमजीवाख्यं० १०५ आगमं आयतेणं० ३२२ एवं जुगप्पहारोहिं० २४४ आत्मसंयोगेन० १०३ पप उत्सर्ग उक्तः० २०३ आया चेव अहिंसा २२२ करोमि भंते ! सामाझ्यं० १२