________________
(७) (अ) अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं उड्ढवाएसु० (सूत्र० सू० ५); (आ) तदएकायशरीरं वातयोनिकत्वादप्कायस्य चायुनोपादानकारणभूतेन. (सूत्र०टी०पृ० ३५८) (८) सामीजीवादत्तं तित्थयरदत्तं तहेव य गुरूहिं । एवमदत्तं चउहा पण्णत्तं वीयरागेहिं ॥ (साधुअतिचार). (९) सुनिश्चिंत नः परतंत्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तसंपदः। तवैव ताः पूवोमहार्णवोत्थिता, जगत्प्रमाणं जिन वाक्यविपुषः ॥ (सिद्धसेन० द्वात्रि० १ श्लो० ३०). (९) (आ) भुंजामो कमढगादिसु मिगादि णवि पासे अहव तुसिणीए । (नि० उ ०१ भा० ३२२) 'संजमहे' ति, जइ केइ लुद्धगादी पुच्छंति-कतो एत्थ भगवं दिट्ठा मिगादी ? 'आदि' सद्दातो सुअराती, ताहे दिट्टेसुवि वत्तब्वं-ण वि 'पासे'त्ति ण दिटुत्ति वुत्तं भवति, अहवा तुसिगीओ अच्छति, भणति वा ण सुगेमित्ति, एवं संजमहेउं मुसावातो। चू०)(१०) (आ) भिक्खुगमादि० एस समत्तो लोओ सक्को यऽभिधारते छत्तं ॥ (नि० उ १०९ भा० ३२३ ). 'सेहो'त्ति, सेहो पवजाभिमुहो आगतो पम्वतितो बा, तं च सण्णायगा से पुच्छंति, तत्थ जाणंता वि भणंति 'ण जाणामो ण वा दिट्ठो'त्ति, सेहस्स वा अणहियासस्स लोए कजमागे बहुए वा अच्छमाणे एवं वत्तव्वं 'एस सम्मत्तो लोओ' 'थोवं अच्छत्ति'। (चू०) (११) धम्मो चउविहो दाणसीलतवविविहभावणामइओ। सावय ! जिणेहि भणिओ तियसिन्दनरिन्दनमिपहिं ॥ दाणं च होइ तिविहं नाणाऽभयधम्मुवग्गहकरं च। जं तत्थ नाणदाणं तमहं वोच्छं समालेण (समराइञ्चकहा तइओ भवो). (पृ० २१६) वेमाणिएसु कप्पोवगेसु नियमेण तस्त उववाओ। नियमा सिज्झइ उक्कोसरण सो सत्तमंमि भवे॥ (पयन्ना गा० ७२.)