SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ " गच्छामि णं भंते ! अहं तुब्मेहिं सद्धि समणं भगवं महावीरं पायवंदए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । ” तए णं से अइमुत्ते कुमारे भगवया गोयमेणं सद्धिं जेणेव समणे महावीरे तेणेव उवागच्छइ । उवा- 5 गमित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ । करित्ता वंदइ [जाव] पज्जुवासइ । तए णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागए [जाव पडिदंसेइ । पडिदसित्ता संजमेणं तवसा विहरइ । तए णं समणे अइमुत्तस्स तीसे 10 य धम्मकहा । तए णं से अइमुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्भं सोच्चा निसम्म हट्ट [जाव] हियया०] "जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतिए (जाव पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहा” 15 तए णं से अइमुत्ते कुमारे जेणेव अम्मापियरो तेणेव उवागए [जाव] पव्वइत्तए' । अइमुत्तं कुमारं अम्मापियरो एवं वयासी । "बाले सि [जाव तुमं पुत्ता ! असंबुद्धे सि जाव तुमं पुत्ता ! किं णं तुमं जाणसि धम्मं ?।" 20 तए णं से अइमुत्ते कुमारे अम्मापियरो100 एवं वयासी। " एवं खलु अम्मयाओ ! जं चेव जाणामि तं घेव न जाणामि । जं चेव न जाणामि तं चेव जाणामि ।" 25 100 cf foot note 74 ABCDE all अम्मापियरो
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy