________________
" गच्छामि णं भंते ! अहं तुब्मेहिं सद्धि समणं भगवं महावीरं पायवंदए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । ”
तए णं से अइमुत्ते कुमारे भगवया गोयमेणं सद्धिं जेणेव समणे महावीरे तेणेव उवागच्छइ । उवा- 5 गमित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ । करित्ता वंदइ [जाव] पज्जुवासइ । तए णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागए [जाव पडिदंसेइ । पडिदसित्ता संजमेणं तवसा विहरइ । तए णं समणे अइमुत्तस्स तीसे 10 य धम्मकहा । तए णं से अइमुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्भं सोच्चा निसम्म हट्ट [जाव] हियया०] "जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतिए (जाव पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहा” 15
तए णं से अइमुत्ते कुमारे जेणेव अम्मापियरो तेणेव उवागए [जाव] पव्वइत्तए' । अइमुत्तं कुमारं अम्मापियरो एवं वयासी ।
"बाले सि [जाव तुमं पुत्ता ! असंबुद्धे सि जाव तुमं पुत्ता ! किं णं तुमं जाणसि धम्मं ?।" 20
तए णं से अइमुत्ते कुमारे अम्मापियरो100 एवं वयासी।
" एवं खलु अम्मयाओ ! जं चेव जाणामि तं घेव न जाणामि । जं चेव न जाणामि तं चेव जाणामि ।"
25 100 cf foot note 74 ABCDE all अम्मापियरो