SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ૮ " अम्हे णं देवाणुप्पिया ! समणा निग्गंथा ईरियासमिया [जाव] बंभयारी उच्च ० [ जाव] अडामो। " तर णं अइमुत्ते कुमारे भगवं गोयमं एवं वयासी । 198 5 66 यह णं भंते! तुब्मे जा णं" अहं तुब्भं ' भिक्खं दवावेमी । " ति कट्टु भगवं गोयमं अंगुलीए गेves | गेण्हित्ता जेणेव सए गिहे तेणेव उवागए । तर णं सा सिरिदेवी भगवं गोयमं एज्जमाणं पासइ । पासित्ता हट्ट [0] आसणाओ अब्भुट्टे । अभुट्ठित्ता 01 जेणेव भगवं गोयमे तेणेव उवागया । भगवं गोयमं तिक्खुतो आयाहिणपयाहिणं वंदइ [२] विउलेणं असण० [४] पडिविसज्जेइ । तर णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी । 15 " " कहि णं भंते ! तुब्भे परिवसह ? | तर णं से भगवं गोयमे अइमुत्तं कुमारं एवं वयासी । एवं खलु देवाणुप्पिया ! मम धम्मायरिए धम्मोवएसए भगवं महावीरे आइगरे [जाव] संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिरिवणे 20 उज्जाणे अहापडिरूवं उग्गहं उग्गिण्हित्ता' -99 संजमेणं [जाव भावेमाणे विहरइ । तत्थ णं अम्हे परिवसामो ।” तर णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी । ८८ 97 AE जाणं BCD जेणेव; the commentory in D and E both sanction जा णं 98 D तुहं 99 Cf. note 85
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy