________________
४७
तेणं कालेणं तेणं समएणं पोलासपुरे नगरे। सिरिवणे उज्जाणे । तस्स णं पोलासपुरे नयरे विजये नामं राया होत्था । तस्स णं विजयस्स रपणो सिरी नाम देवी होत्था [वण्णओ । तस्स णं विजयस्स 5 रण्णो पुत्ते सिरोए देवीए अत्तए अइमुत्ते नाम कुमारे होत्था सूमाले [० ।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे [जाव] सिरिवणे विहरइ । तेणं कालेणं तेणं सम
एणं समणस्स भगवओ महावीरस्स जेहे अंतेवासी 10 इंदभूती ( जहा पण्णत्तीए जाव ।) पोलासपुरे नयरे
उच्च० जाव] अडइ । इमं च णं अइमुत्त कुमारे पहाए [जाव] विभूसिए बहूहिं दारएहिं य दारियाहिं य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि ।
य सद्धिं संपरिवुडे सओ गिहाओ पडिणिक्खमइ । 15 पडिणिक्खमित्ता जेणेव इंदट्ठाणे तेणेव उवागए। तेहिं
बहूहिं दारएहि य[६] संपरिबुडे अभिरममाणे अभिरममाणे विहरइ । तए णं भगवं गोयमे पोलासपुरे नयरे उच्च जाव] अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीईवयइ । तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं 20 वीईवयमाणं पासइ । पासित्ता जेणेव भगवं गोयमै तेणेव उवागए । उवागमित्ता भगवं गोयमं एवं वयासी।
"के णं भंते ! तुब्मे ?। किं वा अडह ?।" तए णं भगवं गोयमे अइमुत्तं कुमारं एवं वयासी।
96 Mss are hesitating in the terminations हि-हिं; both are allowable.