SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ४७ तेणं कालेणं तेणं समएणं पोलासपुरे नगरे। सिरिवणे उज्जाणे । तस्स णं पोलासपुरे नयरे विजये नामं राया होत्था । तस्स णं विजयस्स रपणो सिरी नाम देवी होत्था [वण्णओ । तस्स णं विजयस्स 5 रण्णो पुत्ते सिरोए देवीए अत्तए अइमुत्ते नाम कुमारे होत्था सूमाले [० । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे [जाव] सिरिवणे विहरइ । तेणं कालेणं तेणं सम एणं समणस्स भगवओ महावीरस्स जेहे अंतेवासी 10 इंदभूती ( जहा पण्णत्तीए जाव ।) पोलासपुरे नयरे उच्च० जाव] अडइ । इमं च णं अइमुत्त कुमारे पहाए [जाव] विभूसिए बहूहिं दारएहिं य दारियाहिं य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि । य सद्धिं संपरिवुडे सओ गिहाओ पडिणिक्खमइ । 15 पडिणिक्खमित्ता जेणेव इंदट्ठाणे तेणेव उवागए। तेहिं बहूहिं दारएहि य[६] संपरिबुडे अभिरममाणे अभिरममाणे विहरइ । तए णं भगवं गोयमे पोलासपुरे नयरे उच्च जाव] अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीईवयइ । तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं 20 वीईवयमाणं पासइ । पासित्ता जेणेव भगवं गोयमै तेणेव उवागए । उवागमित्ता भगवं गोयमं एवं वयासी। "के णं भंते ! तुब्मे ?। किं वा अडह ?।" तए णं भगवं गोयमे अइमुत्तं कुमारं एवं वयासी। 96 Mss are hesitating in the terminations हि-हिं; both are allowable.
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy