________________
तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी ।
__ " कहं णं तुमं पुत्ता ! जं चेव जाणसि तं [जाव चेव जाणसि ?।”
तए णं से अइमुत्त कुमारे अम्मापियरो101 एवं घयासी।
___“ जाणामि अहं अम्मयाओ ! जहा जाएणं अवस्समरियव्वं । न जाणामि अहं अम्मयाओ! काहे वा
कहिं वा कहं वा के चिरेण वा! । न जाणामि अम्म10 याओ ! केहिं कम्माययणेहिं109 जीवा नेरइयतिरिक्ख.
जोणिमणुस्सदेवेसु उववज्जंति । जाणामिणं अम्मयाओ! जहा सरहिं कम्माययणेहिं10 3 जीवा नेरइय० [जाव] उववज्जति । एवं खलु अहं अम्मयाओ ! जं
चेव जाणामि तं चेव न जाणामि । जं चेव न 15 जाणामि तं चेव जाणामि । इच्छामि णं अम्मयाओ ! तुम्मेहिं अब्भणुण्णाए [जाव पव्वइत्तए । "
तए णं तं अइभुत्तं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं ०] “इच्छामो ते जाया ! एगदिवसमवि रायसिरि पासेत्तप ।" तए णं 101. Cf footnote. 100. 102. AE. कम्माययणेहिं BC. कमायाणेहिं D कम्माबंधणेहि; the commentary has also before itself कम्मावयणेहि, or possibly gauged from its sanskrit equivalent कर्मादानैः कम्मायाणेहिं; Barnett's Ms. Br. Mus Or. 2100 and edition of Bombay which is before him read कम्मबंधणेहि See Notes.103 कम्माययणेहिं BC किंमायाणेहिं D कम्माधणेहिं E कम्मायाणेहि