________________
- રર कण्हे वासुदेवे अरहं अरिट्ठणेमि पायवंदए निग्गए । तं नायमेयं अरहया, विण्णायमेयं अरहया, सुयमेयं अरहया, सिट्ठमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स । तं न नज्जइ णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सइ" त्ति कट्ट भीए [४] सयाओ गिहाओ. पडिणिक्खमइ।
कण्हस्स वासुदेवस्स बारवई नयरी अणुप्पविसमाणस्स पुरओ सपक्खिं सपडिदिसिं हव्वमागए ।
तए णं से सोमिले माहणे कण्हं वासुदेवं सहसा पा10 सेत्ता भीए [४] ठियए41चेव ठिइभेयं कालं करेइ । धरणितलंसि सव्वंगेहिं 'धस' त्ति संणिवडिए।
तए णं से कण्हे वासुदेवे सोमिल माहणं पासइ । पासित्ता एवं वयासी । “ एस णं देवाणुप्पिया!
से सोमिले माहणे अपत्थियपत्थिए [जाव] परिवज्जिए, 15 जेणं ममं सहोयरे कणीयसे भायरे गयसुकुमाले अण
गारे अकाले चेव जीवियाओ ववरोविए । " ति कट्ठ सोमिलं माहणं पाणहिं कड़ावेइ । कडावित्ता त भूमि पाणिएणं अब्भोक्खावेइ । अब्भोक्खावित्ता जेणेव सए गिहे तेणेव उवागए । सयं गिह अणुप्पवितु ।
20
एवं खलु जंबू । [जाव] अठ्ठमस्स अंगस्स अतगडदसाणं तच्चस्स वग्गस्स अट्टमज्झयणस्स अयमट्ठ पण्णत्त ॥" [ Sutra. 6] .
etc. ct.
41 E ठिते य C. ठिततो चेव ठिभेयं footnoot 38 A. ठितए चेव ठितभेदेणं.