SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी। ___ “से नूणं कण्हा! ममं तुमं पायवंदए हव्वमागच्छमाणे बारवईए नयरीए पुरिसं पाससि [जाव] अणुप्पविसिए । जहा णं कण्हा! तुम तस्स पुरिसस्स 5 साहिज्जे दिण्णे, एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसंचियं कम्मं उदीरेमाणेणं बहुकम्मणिज्जरत्थं साहिज्जे दिण्णे।" । तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमि एवं वयासी । 10 “से णं भंते ! पुरिसे मए कहं जाणियब्वे ?।" तए णे अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं बयासी । "जेणं कण्ही ! तुमं बारवईए नयरीए अणुप्पविसमाणे पासेत्ता ठियए38 चेव ठिइभेएणं कालं करि- 15 स्सइ, तण्णं तुमं जाणिज्जासि39 'एस णं से पुरिसे।" तए णं से कण्हे वासुदेवे अरहं अरिठ्ठणेमि घंदइ नमसइ। वंदित्ता नमंसित्ता जेणेव अभिसेयं हत्थिरयणं0 तेणेव उवागच्छइ। उवागमित्ता हत्थि दुरूहइ । दुरूहित्ता जेणेव बारवई नयरी जेणेव सए 20 गिहे तेणेव पहारेत्थ गमणाए । तस्स सोमिलमाहणस्स कल्लं [जाव] जलंते अयमेयारूवे अब्भत्थिए [४] समुप्पण्णे । “ एवं खलु 38. A ठिइए DE ठितए C. हितते चेव वहिते भेएण (?) 39. Mss hesitate in spelling : जाणिज्जासि-जाणेज्जासि.40 A अभिसेये हत्थिरयणे; others follow the text.
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy