SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २० तप णं अरहा अरिट्ठणेमी कण्हं वासुदेवं पर्व 10 वयासी । " एवं खलु कण्हा ! गयसुकुमाले णं ममं कलं पुव्वावरण्हकालसमयंसि वंदइ नमसइ । वंदित्ता नर्म5 सित्ता एवं वयासी । ' इच्छामि णं [ जाव] ' उवसंपज्जिताणं विहरइ । तप णं तं गयसुकुमालं अणगारं पगे पुरिसे पासइ । पासित्ता आसुरुते [५] [जाव] सिद्धे । तं एवं खलु कण्हा ! गयसुकुमालेणं अणगारेणं साहिए अप्पणो अट्ठे । "" तए णं से कण्हे वासुदेवे अरहं अरिट्टणेमिं एवं वयासी । 66 से के णं" भन्ते ! से पुरिसे अपत्थियपतिथए [जाव] परिवज्जिए जेणं ममं सहोदरे कणीयसे भायरे गयसुकुमाले अणगारे अकाले चैव जीवियाओ 15 aadar ? | तप णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी । "" " मा कण्हा ! तुमं तस्स पुरिसस्स पदोसमावज्जाहि । एवं खलु कण्हा ! तेणं पुरिसेणं गयसुकु20 मालस्स अणगारस्स साहिज्जे दिपणे । "" " कहण्णं भंते ! तेणं पुरिसेणं गयसुकुमालस्स णं साहिज्जे दिण्णे ? | " 37 E wrongly read etc. which is meaningless. ABCD से केणं
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy