________________
२०
तप णं अरहा अरिट्ठणेमी कण्हं वासुदेवं पर्व
10
वयासी ।
" एवं खलु कण्हा ! गयसुकुमाले णं ममं कलं पुव्वावरण्हकालसमयंसि वंदइ नमसइ । वंदित्ता नर्म5 सित्ता एवं वयासी । ' इच्छामि णं [ जाव] ' उवसंपज्जिताणं विहरइ । तप णं तं गयसुकुमालं अणगारं पगे पुरिसे पासइ । पासित्ता आसुरुते [५] [जाव] सिद्धे । तं एवं खलु कण्हा ! गयसुकुमालेणं अणगारेणं साहिए अप्पणो अट्ठे ।
""
तए णं से कण्हे वासुदेवे अरहं अरिट्टणेमिं एवं वयासी ।
66
से के णं" भन्ते ! से पुरिसे अपत्थियपतिथए [जाव] परिवज्जिए जेणं ममं सहोदरे कणीयसे भायरे गयसुकुमाले अणगारे अकाले चैव जीवियाओ 15 aadar ? |
तप णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी ।
""
" मा कण्हा ! तुमं तस्स पुरिसस्स पदोसमावज्जाहि । एवं खलु कण्हा ! तेणं पुरिसेणं गयसुकु20 मालस्स अणगारस्स साहिज्जे दिपणे ।
""
" कहण्णं भंते ! तेणं पुरिसेणं गयसुकुमालस्स णं साहिज्जे दिण्णे ? |
"
37 E wrongly read etc. which is meaningless. ABCD से केणं