________________
पुरिसं पासइ । जुण्णं जराजज्जरियदेहं [जाव] महइमहालयाओ इट्टगरासिओ एगमेगं इट्टगं गहाय बहिया. रत्थापहाओ अंतोगिहं अणुप्पविसमाणं पासइ । तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्ठाए हत्थिखंधवरगए चेव एग इट्टगं गेण्हइ । गेण्हित्ता बहिया 5 रत्थापहाओ अंतोगिह अणुप्पवेसेइ । तए णं कण्हेणं वासुदेवेणं गाए इट्टगाए गहियाए समाणीए अणेगेहिं पुरिससरहिं से महालए इट्टगस्स रासि बहिया रत्थापहाओ अंतोघरंसि अणुप्पवेसिए ।
तए णं से कण्हं वासुदेवे बारवईए नगरीए 10 मझमझेणं निग्गच्छइ । निग्गमित्ता जेणेव अरहा अरिट्ठणेमी तेणेव उवागए । उवागमित्ता [जाव वंदइ नमंसइ । वंदित्ता नमंसित्ता गयसुकुमालं अणगारं अपासमाणे अरहं अरिट्ठणेमि वंदइ नमसह वंदित्ता नमंसित्ता एवं वयासी ।
15 “कहि णं भंते ! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जो णं अहं वंदामि नमंसामि।"
तए णं अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी।
20 “साहिए णं कण्हा ! गयसुकुमालेण अणगारेणं अप्पणो अढे ।”
तए णं से कण्हे वासुदेवे अरहं अरिटणेमि एवं वयासी।
"कहण्णं गयसुकुमालेणं अणगारेणं साहिए 25 अप्पणो अठे ?।"