SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ भिए [५] तओ खिप्पामेव अवक्कमइ । अवक्कमित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए । तए णं तस्स गयसुकुमालस्स:अणगारस्त सरीरयंसि वेयणा पाउब्भूआ उज्जला जाव दुरहियासा। 5 तए णं से गयसुकुमाले अणगारे 5 सोमिलस्स माहणस्स मणसा वि अप्पदुस्समाणे तं उज्जलं [जाव) अहिवासेइ । तएणं तस्स गयसुकुमालस्स अणगारस्स तं उज्जलं[जाव] अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खरणं कम्मरयविकिरणकरं 10 अपुवकरणं अणुप्पविट्ठस्स अणते अणुत्तरे [जाव] केवल वरणाणदंसणे समुप्पण्णे । तओ पच्छा सिद्धे [ जाव ] प्पहीणे । तत्थ णं 'अहासंनिहिएहिं देवेहिं सम्म आराहियं' ति कट्ट दिव्वे सुरभिगन्धोदर वुढे दसद्धवण्ण कुसुमे निवाडिए; चेलुक्खेवे कए; दिव्वे य गोयगंध15 व्वणिणाए यावि होत्था । तए णं से कण्हे वासुदेवे कल्लं पाउप्पभायाए [जाव जलंते पहाए [जाव] विभूसिए हथिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरेज्जमाणे सेयवरचामराहिं उद्धव्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते 20 बारवई नयरी मज्झंमज्झेणं जेणेव अरहा अरिडणेमी तेणेव पहारेत्थ गमणाए । तए णं से कण्हे वासुदेवे बारवईए नयरीए मज्झमझेणं निग्गच्छमाणे एकं36 34 All mss and even the printed Ehesitate between गयसुकुमाल and गयसूमाल: I have selected the former and kept it uniformly in the text. 35 A has peculiar way of writing this in short. त० से० गय अणगारे etc. 36 Aएगं Eएक्कं
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy