________________
१७
तर णं से गयसुकुमाले अणगारे अरहआ अरिमिणा अभगुण्गाय समाणे अरहं अरिनेमिं बंदर नर्मस | वंदिता नमंसिता अरहओ अरिमिस्स अंतिर सहसंबवणाओ उज्जाणाओ पडिणिक्खमइ । पडिणिस्वमित्ता जेणेव महाकाले सुसाणे तेणेव उवा 5 गए । उवागभित्ता थंडिल्लं पडिलेहेइ । पडिलेहित्ता इसिपब्भारगएणं कारणं [ जाव] दो वि पाए साहड्डु एगराई महापडिमं संपज्जित्ताणं विहरइ ।
इमं च णं सोमिले माहणे सामिधेयस्स अट्ठार बारवईओ नयरीओ बहिया पुञ्वणिग्गए । समिहाओ 10 इन्भेय कुसे य पत्तामोडं य गेण्हइ । गेण्हित्ता तओ पडिणियत्तइ । पडिणियत्तित्ता महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे संझाकालसमयंसि पविरलमणुसंसि गयसुकुमालं अणगारं पासइ । पासित्ता तं वेरं सरइ । सरिता आसुरुते रुट्ठे कुविए डिक्किए 15 मिसिमिसियमाणे एवं वयासी । " एस णं भो ! से गयसुकुमाले कुमारे अपत्थिय [ जाव ] परिवज्जिय, जेणं मम धूयं सोमसिरीय भारियार अत्तयं सोमं दारियं अदिदोसपइयं कालवत्तिणि विप्पजहेत्ता मुंडे [जाव] पव्वइ । तं सेयं खलु मयं गयसुकुमालस्स कुमारस्स 20 वेरनिज्जायणं करेत्तर ।" एवं संपेद्देइ । संपेहित्ता दिसापडिलेडणं करेइ । करिता सरतं मट्टियं गेव्हइ । गेण्हित्ता जेणेव गयसुकुमाले अणगारे तेणेव उवागच्छछ । उवागमित्ता गयसुकुमालस्त कुमारस्ल मत्थर मट्टियाए पालि बंधइ बंधित्ता जलंतोओ चिययाओ फुल्लियकि 25 सुयमाणे खइरंगारे कहल्लेण गेण्हइ । गेण्हित्ता गयसुकुमालस्स अणगारस्स मत्थए पक्खिवइ । पक्खिवित्ता