________________
२३
नवमस्स उक्खेवओ॥
" एवं खलु जम्बू! तेणं कालेणं तेणं समएणं बारवईए नयरीए ( जहा पढमए [जाव) विहरइ । तत्थ णं बारवईए बलदेवे नामं राया होत्था [वण्णओ] । तस्स णं बलदेवस्ल रण्णो धारिणी नामं देवी होत्था 10 [वण्णओ] । तए ण सा धारिणी। सीहं सुमिणे [ जहा गोयमे । नवरं सुमुहे नामं कुमारे । पण्णासं कण्णाओ। पण्णासओ दाओ । चोद्दस पुव्वाइं अहिज्जइ । वीसं वासाइं परियाओ । सेसं तं चेव सेत्तुञ्ज सिद्धे ।
निक्खेवओ ॥
15
एवं दुम्मुहे वि। कूवर वि। तिण्णिवि बलदेवधारिणीसुया । दारुए वि एवं चेव । नवरं वासुदेवधारिणीसुए । एवं अणादिछी वि वासुदेवधारिणीसुए। 3
___ एवं खलु जंबू ! समणेणं [जाव संपत्तेणं अट्ठमस्स अगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरस- 20 मस्त अज्झयणस्स अयम? पण्णत्त ।" [ Sutra 7.1
42 E reads कुवदारए वि। तिन्निवि बलदेवधारिणीसुया। दारुए वि एवं चेव । नवरं वासुदेवधारिणीसुए । एवं अणादिछी वि वसुदेवधारिणीसुए ॥ A. एवं दुमुहे वि कूवए एवं दारुए वि णवरं वासुदेवधारीणिसुया। छ । अणाधिट्टी वि वासुदेवधारिणीभूते । B. कूदारए instead of कूवए C. कूवारए D. कूवए वि । Our text follows D which is the most correct: D reads sportisti