________________
130
चिए मंससोणिएणं हुयासणे विव भासरासिपलिच्छण्णे तवेणं तेएणं तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिइ ।
तेणं कालेणं तेणं समएणं रायगिहे नगरे [जाव] समोसरणं [जाव] परिसा पडिगया। तए णं तस्स खंदयस्स अणगारस्स अण्णया कयाइ पुवरत्तावरत्तकालसमयसि धम्मजागरियं जागरमाणस्स इमेयारूवे अन्भत्थिए चितिए [जाव] समुप्पज्जित्था । “ एवं खलु अहं इमेणं एयारूवेण ओराझणं [जाव] किसे धमणिसंतए जाए जीवजीवेणं गच्छामि जीवंजीवेणं चिठामि [जाव] गिलामि [जाव] एवामेव अहं पि ससदं गच्छामि ससई चिठामि तं अत्थि ता मे उहाणे कम्भे बले वीरिए पुरिसक्कारपरक्कमे । तं जाव य मे अत्थि उठाणे कम्मे बले वीरिए पुरिसक्कारपरकमे जाव य में धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिक्लियमि अहापांडुरे पभाए रत्तारा यप्पकासकिंसुयसुयमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उष्ट्रियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता [जाव] पज्जुवासित्ता समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंचमहव्वयाणि आरोवेत्ता समणा य समणीयो य खामेत्ता तहास्वेहिं थेरेहिं कडाईहिं सद्धिं विउलं पव्वयं सणियं सणियं दुरूहित्ता मेघघणसंणिगासं देवसंणिवाय पुढवीसिलावट्यं पडिलेहित्ता द
भसंथारयं संथरित्ता दब्भसंथारोवगयस्स संलेहणाझूसणाझसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए।" त्ति कट्ठ एवं संपेहिइ । संपेहेत्ता कल्लं पाउप्पभायाए रयणीए[जाव] जलंते जेणेव समणे भगवं महावीरे [जाव] पज्जुवासइ [0]...। " खंदया ! 'इ समणे भगवं महावीरे खंदयं अणगारं एवं वयासी “से नृणं तव खंदया ! पुव्वरत्तावरत्तकालसमयंसि [जाव] जागरमाणस्स इमेयारूवे अन्भत्थिए [जाव] समुप्पजित्था ।-'एवं खलु अहं इमेणं एयारूवेणं तवेणं ओरालेणं बिपुलेण तं चेव [जाव] कालं अणवकंखमाणस्स विहरित्तए'त्ति कटु एवं संपेहेह; संपे