SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १११ वत्ति अलाबुफलं तुम्बिनीफलं । 'हकुवफलेत्ति इकुवीवनस्पतिविशेषस्तस्य फलमिति । 'अंगट्टिया इ वत्ति आम्रकस्य- फलविशेषस्यास्थीनि मजा आतपे दत्तानि शुष्कानीत्यादि सर्वमनुसर्तव्यं । (३-४) 'सुक्क जलोया इव'सि जलौका - द्वोन्द्रियजलजन्तुविशेषः । ' सिलेसगुलिय 'त्ति श्लेष्मणो गुटिका | 'अलत्तगुलिय'त्ति अलक्तको लाक्षारसः । एतानि हि वस्तूनि शुष्कानि विच्छायानि सङ्कोचवन्ति भवन्तीति ओष्टोपमाननयोक्तानि । जिह्नावर्णकः प्रतीतः । (९) 'अंबग पेसिय'ति आम्रं प्रतीतं तस्य पेशिका खण्डम् । (९) अम्बालकं - फलविशेषः । मातुलुङ्गं - बीजपूरकमिति । (११) 'वीणाछिट्टेति वोणारन्त्रं । [ पृष्ट० ७८ ] " (१) वद्धीसगच्छिडे इ वत्ति वृद्धीसको - वाद्यविपासाइयतारिगा इव 'त्ति प्रभातसमये तारिका - ज्योतिः ऋक्षमित्यर्थः सा हि स्तोकतेजोमयी भवतीति तथा लोचनमुपमितमिति पाठान्तरेण प्राभातिकतारा इति । ( ३-४ ) 'मूलाछल्लो इ वत्ति मूलकःकन्दविशेषस्तस्य छल्ली -- त्वक् । सा हि प्रतला भवतीति । तयोरुपमानं कर्णयोः कृतं । 'वालुंकछल्लो' वालुंकं - चिट । 'कारेल्लाछल्ली 'ति कारेल्लकं वल्लीविशेषफलमिति । कचिच्च नीतिपदं न दृश्यते न चावगम्यते । (६) 'धण्णस्स सीस'त्ति 'धण्णस्स णं अणगारस्स सीसस्स अयमेयारूवे तवरूवलावणे होत्था' (७) 'तरुण गलाउए वत्ति तरुणकं-कोमलं'लाउयं' अलाबु तुम्बकमित्यर्थः । ' तरुण गए लालुय'त्ति आलुकं कन्दविशेषः तञ्चानेकप्रकारमिति विशेषपरिग्रहार्थमेलालुकमित्युक्तं । 'सिन्हालुए इ वत्ति सिस्तालकं फलविशेषो यत्सेफालकमिति लोके प्रतीतं तच्च तरुणं शेषः । 6
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy