SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ कादिषु भवन्ति तेषामुपर्युपरिस्थितानामावली -पद्धतिः स्थासकावली देवकुलामरसारकाकृतिरिति भावः। 'पाणावली इ वत्ति पाणशब्देन भाजनविशेष उच्यते तेषामावली या सा तथा, 'मुंडावलि'त्ति वा मुण्डाः - स्थाणुविशेषा येषु महिषीवाटादौ परिघाः परिक्षिप्यन्ते तेषां निरंतरव्यवस्थितानामावली -पक्तिर्या सा तथा, तथा 'पिट्टकरंडयाणं 'ति पृष्ठवंशाभ्युन्नतप्रदेशानां । [ पृष्ट० ७६ ] 6 (२-३) 'कण्णावली' ति कर्णा मुकुटादीनां तेषामाव'ली-संहतिर्या सा, तथा 'गोलावली'ति गोलका - वर्तुलाः पाषाणादिमयाः । 'वट्टय'त्ति वर्त्तका जत्वादिमया बालरमणकविशेषाः । एवामेवे ' त्यादि पूर्ववत् । ( ४ ) उरकडयस्स 'त्ति उरो - हृदयं तदेव कटकमुरःकटकं तस्य । ( ५-६) 'चित्तकट्टरे इव' त्ति इह चित्तशब्देन किलिञ्जादिकं वस्तु किञ्चिदुच्यते तस्य कट्टं - खण्डं तथा 'वियणपत्ते'त्ति व्यजनकं - वंशादिदलमयं वायदीरणं तदेव पत्रमिव पत्रं व्यजनपत्रं 'तालियंटपत्ते इ 'त्ति तालवृन्तपत्र - व्यजनपत्र विशेषः एभिश्चोपमानमुरसः प्रतलतयेति । (८८) 'समिसंगलिय ' त्ति शमी वृक्षविशेषस्तस्य सङ्गलिका फलिका, एवं बाहाया अगत्थिओ य वृक्षविशेपाविति (१०) 'सुक्कच्छगणिय'त्ति छगणिया - गोमयप्रतरः वटपत्र पलाशपत्रे प्रतीते (१५) 'करगगीवा इव'त्ति वा • टिकाग्रीवा । कुण्डिका - आलुका । 'उच्चत्थवणण इ वत्ति उच्चस्थापनकम् एभिस्त्रिभिरुपमानैग्रीवायाः कृशतोक्तेति । " ११० [ पृष्ट० ७७ ] (१-२) 'हणुयाए 'त्ति चिबुकस्य 'लाउयफले इ
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy