SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०४ [ पृष्ट० ६०.] (४) 'खुड्डियं सबओभई पडिम'ति क्षुद्रिका-महत्यपेक्षया । सर्वतः सर्वासु दिक्षु विदिक्षु १/२/३/४/६/ च भद्रा-समसङ्खयेति सर्वतोभद्रा । त- ३/४ ५ १/२ थाहि-एकादीनां पञ्चान्तानामङ्कानांस- ५.१/२ ३/४ र्वतोभावात् पञ्चदश पञ्चदश सर्वत्र २ ३ ४ ५/१ तस्यां जायन्त इति । स्थापना चेयम् । ४/५/ १ / २ / ३ स्थापनोपायगाथा-"एगाई पंचते ठविउं मझं तु आइमणुपंतिं । सेसे कमसो ठविउं जाण लहुसवओभई ॥ १ ॥” इति । तपोदिनानीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिरिति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चणुर्गुणम् । [पृष्ट० ६१ ] १२३४५६/७ (२६) एवं महासर्वतोभद्रा४/५/६/७/१२३ ऽपि । नवरमेकादयः सप्तान्ता उ७/१२ / ३ | ४ |५! ६ पवासाः। तस्यां स्थापनोपायगा३/४५६७ १/२ ६७/१२।३/४५/ था-“एगाई सत्तंते ठविउं मज्झं तु आइमणुपंतिं । सेसे कमसो २/३/४/५/६ ७/१/आसपातसत कमला ५/६ | ७ | १ | २ / ३ | ४| ठविउं जाण महासवओभदं॥१॥ इह षण्णवतिशतं तपोदिनानां एकोनपश्चाशच पारणकदिनानि ततोऽस्यां द्वे शते पंचचत्वारिंशदधिके दिनानां भवति । इत्येवमेकस्यां परिपाट्यां। चतसृषु त्वेतदेव चतुर्गुणमिति। (२४) भद्रोत्तरप्रतिमायाः स्थापनोपायगाथेयं -"पंचाई य नवंते ठविउ मज्झं तु आदिमणुपंति । सेसे कमसो ठविउं जाण भद्दोत्तरं खुड्डु ॥१॥" इह पंचसप्तत्यधिकं
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy