SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०२ विगइवज्ज । तइयं च अलेवाडं आयंबिलमो चउत्थंमि" ॥ पारणक इति गम्यते । वाचनान्तरे-“ पढममि सव्वगुणिए पारणक” मिति दृश्यते । [ पृष्ट० ५५. ] (२०) 'ओरालेण'मिह यावत्करणादिदं दृश्य‘पयत्तेणं पग्गहिए कल्लाणेणं सिवेणं धण्णेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उत्तमेणं उदारेणं तवोकम्मेणं सुक्का भुक्खा निम्मंसा अद्विचम्मावणद्धा किडिकिडियभूया किसणा धमणिसंतया जाया यावि होत्था, जीवंजीवेणं गच्छइ जीवंजीवेणं चिट्ठइ भासं भासिस्सामित्ति गिलाइ से जहा नामए कट्ठसगडिया इ वा पत्तसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससदं गच्छइ ससई चिट्टइ, एवामेव काली वि अजा ससई गच्छइ ससई चिट्ठइ उवचिया तवेणं तेएणं अवचिया मंससोणिएणं हुयासणेव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अईव २ उवसोमेमाणी २ चिहइ'त्ति, इह तपोविशेषणशब्दा एकार्थाः, अर्थमेदविवक्षायां तु प्रथमज्ञातविवरणानुसारेण ज्ञेयाः । 'जीवंजीवेणे' ति-जीवबलेन न शरीरबलेनेत्यर्थः । [ पृष्ट० ५७. ] (४) 'कणगावलि 'त्ति कनकमयमणिकरूप आभरणविशेषः। (१२) 'खुड्डागं सीहनिक्कीलियंति वक्ष्यमाणमहदपेक्षया क्षुल्लकं ह्रखं सिंहस्थ निष्क्रीडितं विहृतं गमनमित्यर्थः । सिंहनिष्क्रीडितं तदिव यत्तपस्तत्सिहनिष्क्री
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy