________________
णं तमणीयसं कुमार मित्यादि सर्वमभ्यूह्य वक्तव्यम् , अभिज्ञानमात्ररूपत्वात् पुस्तकस्य, (१९) 'सरिसियाण' मित्यादौ यावत्करणात् 'सरित्तयागं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसेहितो कुलेहितो आणिल्लियोणमिति दृश्य (२२) जहा महब्बलस्स'त्ति भगवत्यभिहितस्य तथाऽस्यापि दानं सर्व वाच्यम् , 'उप्पि पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं भोगभोगाई भुंजमाणे विहरइ, [ पृष्ट० ७. ]
(६ ) सेत्तुंजे पव्वए मासियाए संलेहणाए सिद्धे, (८-१० ) एवं खलु जंबू ! समणेणं तच्चस्स वग्गस्स पढमस्ल अज्झयणस्स अयमटे पण्णत्तेत्ति निक्षेपस्तृतीयवर्गप्रथमाध्ययनस्य । अग्रेतनानि पश्चाध्ययनान्यतिदिशन्नाह-( ११ ) ' एवं जहा अणीयसे'त्यादि षडध्ययनानि प्रथमाध्ययनस्यापरित्यागेन (१२) 'एक्कगमे'त्ति षड्भ्योऽप्यन्तेऽङ्क एव पाठः केवलं नामसु विशेषः, यतः सर्वेषामेषां द्वात्रिंशद्भार्याः, द्वात्रिंशत्कएव दायो दानं,विंशतिर्वर्षाणि पर्यायः, चतुर्दश पूर्वाणि श्रुतं, शत्रुञ्जये सिद्धा, इति षडपि चैते तत्त्वतो वसुदेवदेवकीसुताः ।
___ (१५) एवं सप्तमाध्ययनस्योपक्षेपमभिधायेदं वाच्यं'तेण, मित्यादि । 'जहा पढमे त्ति यथा तृतीयवर्गस्य प्रथमाध्ययनं तथेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमसमानमपि स्मरणार्थमुक्तमिति (२०)जइ उक्खेवओत्ति। जइ णं भंते ! अंतगडदसाणं तच्चस्स वग्गस्स सत्तमस्स अज्झयणस्स अयमढे पण्णत्ते' 'अट्ठमस्स'त्ति 'अट्ठमस्स णं भंते ! के अढे पण्णत्ते ?' इत्युपक्षेपः ।