SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ [ पृष्ट० ८. (१) तत एवं खल्वित्यादि निर्वचनं । (५६) 'सरिसय' सदृशाः-समानाः 'सरित्तय'त्ति सदृक्त्वचः 'सरिव्वय 'त्ति सदृग्वयसः, नीलोत्पलगवलगुलिकाअतसीजकुसुमप्रकाशाः ‘गवलं' महिषशृङ्गं अतसीधान्यविशेषः श्रीवृक्षाङ्कितवक्षसः 'कुसुमकुण्डलभद्दलय' त्ति कुसुमकुण्डलं-धत्तूरकपुष्पसमानाकृतिकर्णाभरणं तेन भद्रकाः-शोभना ये ते तथा, बालावस्थाश्रयं विशेषणं न पुनरनगारावस्थाश्रयमिदमित्येके, अन्ये पुनराहुःदर्भकुसुमवद्भद्राः सुकुमारा इत्यर्थः, तत्वं तु बहुश्रुत. गम्यं, 'नलकुब्बरसमाणा' वैश्रमणपुत्रतुल्याः , इदं च लोकरूढ्या व्याख्यातं यतो देवानां पुत्रा न सन्ति । (७) 'जं चेव दिवस' मिति यत्रैव दिवसे ते मुण्डा भूत्वा अगारादनगारितां प्रव्रजिताः 'तं चेव दिवस'मिति तत्रैव दिवसे । (२६) ' कुलाई 'ति गृहाणि । [ पृष्ट० ९. ] (१४) 'भुज्जो भुज्जो 'त्ति भूयोभूयः पुनः पुनरित्यर्थः। [ पृष्ट० १०.] ___ (१८) 'लहुकरणे'ति लघुकरणेत्यादिवर्णकयुक्तं यानप्रवरमुपस्थापयन्ति । (१९) 'जहा देवाणंद'त्ति भगवत्यभिहिता यथा देवानन्दा भगवन्महावीरप्रथममाता गता तथेयमपि भणनीया । [ पृष्ट० ११. ] (५) 'निंदु'त्ति मृतप्रसविनी। (२७) यत्रैत षडप्यनगारास्तत्रोपागच्छति तांश्च सा वन्दत इति ।
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy