________________
८७
[ पृष्ट० ५. ]
( १ ) एवमन्यानि नव प्रागुक्तगाथोद्दिष्टा नां समुद्रादीनां नवानामन्धकवृष्णिधारिणीसुतानामायानकानि वाच्यानि, एवं दशभिरध्ययनैः वर्गो निगमनीयः ।
प्रथमो
(६) 'जइ दोच्चस्स उक्खेवओ'त्ति 'जइ णं भले ! समणेण भगवया महावीरेणं अट्ठमस्स अंगस्य पढमवग्गस्स अयम पण्णत्ते, दोच्चस्स णं मेते ! वग्गस्स के 'अट्टे पण्णत्ते ?,' 'एवं खलु जंबू ! तेणं कालेणं० समणेणं भगवया महावीरेणं दोच्चस्स वग्गस्स अट्ठ अज्झयणा पण्णत्ता" इत्येवं द्वितीयवर्गस्योपक्षेपो वाच्यस्तत्र चाष्टावध्ययनाभिधानगाथा एवमध्येया ( ९ - १०) "अक्खोभसा - गरे खलु समुह ३ हिमवंत ४ अचलनामे य ५ । धरणे य ७ अभिचंदे चेव अट्टम ॥ १ ॥"
L
( १५ ) जइ तच्चस्स उक्खेवओ 'ति 6 जइ णं भंते! समणेण० अंतगडदसाणं दोच्चस्स अयमट्ठे पण्णत्ते० ' ' एवं खलु जंबू ! समणेणं भागवया महावीरेणं तच्चस्स वग्गस्स तेरस अज्झयणा पण्णत्ता तंजहा -
[ पृष्ट० ६. ]
"
जइ
तच्चस्स
6 अणीयसेत्यादि, (१) वग्गस्स तेरस अज्झयणा पण्णता, पढमस्स णं भंते : के अड्डे पण्णत्ते ?' 'एवं खलु जंबू ! तेण मित्यादि । ( १४ ) खीरधाईमज्जण बाई मंडणधाईकीलावणधाईअंकधाइ 'त्ति 'जहा दढपइण्णेत्ति दृढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितस्तथाऽयं वर्णनीयो यावद् 'गिरिकं - दरमल्लीणेव्व चंपगवरपायवे सुहंसुहेणं परिवडूइ, तए
'