SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ८७ [ पृष्ट० ५. ] ( १ ) एवमन्यानि नव प्रागुक्तगाथोद्दिष्टा नां समुद्रादीनां नवानामन्धकवृष्णिधारिणीसुतानामायानकानि वाच्यानि, एवं दशभिरध्ययनैः वर्गो निगमनीयः । प्रथमो (६) 'जइ दोच्चस्स उक्खेवओ'त्ति 'जइ णं भले ! समणेण भगवया महावीरेणं अट्ठमस्स अंगस्य पढमवग्गस्स अयम पण्णत्ते, दोच्चस्स णं मेते ! वग्गस्स के 'अट्टे पण्णत्ते ?,' 'एवं खलु जंबू ! तेणं कालेणं० समणेणं भगवया महावीरेणं दोच्चस्स वग्गस्स अट्ठ अज्झयणा पण्णत्ता" इत्येवं द्वितीयवर्गस्योपक्षेपो वाच्यस्तत्र चाष्टावध्ययनाभिधानगाथा एवमध्येया ( ९ - १०) "अक्खोभसा - गरे खलु समुह ३ हिमवंत ४ अचलनामे य ५ । धरणे य ७ अभिचंदे चेव अट्टम ॥ १ ॥" L ( १५ ) जइ तच्चस्स उक्खेवओ 'ति 6 जइ णं भंते! समणेण० अंतगडदसाणं दोच्चस्स अयमट्ठे पण्णत्ते० ' ' एवं खलु जंबू ! समणेणं भागवया महावीरेणं तच्चस्स वग्गस्स तेरस अज्झयणा पण्णत्ता तंजहा - [ पृष्ट० ६. ] " जइ तच्चस्स 6 अणीयसेत्यादि, (१) वग्गस्स तेरस अज्झयणा पण्णता, पढमस्स णं भंते : के अड्डे पण्णत्ते ?' 'एवं खलु जंबू ! तेण मित्यादि । ( १४ ) खीरधाईमज्जण बाई मंडणधाईकीलावणधाईअंकधाइ 'त्ति 'जहा दढपइण्णेत्ति दृढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितस्तथाऽयं वर्णनीयो यावद् 'गिरिकं - दरमल्लीणेव्व चंपगवरपायवे सुहंसुहेणं परिवडूइ, तए '
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy