SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३९५ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । जातं न युज्यते नैव सयुक्तिकमस्तीति पूर्वेणान्वयः । तदुकं तत्रैव । तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधानिरूपितम् । वस्तुतस्तु आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । चतुर्थः केषांचिदाक्षेपे । पञ्चमस्त्वनुक्तवैधर्म्य व्यतिरेके । तथाहि । निष्पद्यमानं सुन्दरं वा सादृश्यमुपमा । नत्याये प्रतीपे मुखमिव कमलमित्यादौ सादृश्यस्यानिष्पत्तिरसौन्दर्य वास्ति येनोपमातो बहिर्भावः स्यात् । सौन्दर्य विशेषस्य त्वयाप्यभ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । नहि प्रसिद्धकमलादिप्रतियोगिकमेव सादृश्यमुपमेति राज्ञामानास्ति । नचोपमाविरुद्धवाचिनः प्रतीपशब्दमाहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं वक्तुम् । उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवंचाद्यं प्रतीपं प्रसिद्धोपमाविशेष एव । अतएव द्वितीयतृतीयावपि भेदावुपमाविशेषावेव । उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेन्नतूपमासामान्यात् । तदनुस्यूतत्वेनैव तत्प्रतीतेः। नहि द्राक्षामाधुर्यातिशयेन पार्थिवान्तराद्विलक्षणेनापार्थिवा भवति । अपिच यापमानोपमेययोस्तिरस्कारोऽलंकारान्तरताप्रयोजकः स्यात्पुरस्कारोऽपि तथा स्यात् । यथा-"एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनामित्येवं परिचि. न्त्य मास्म मनसि व्याधानुतापं कृथाः । भूपानां भवनेषु किंच विमलक्षेत्रेषु गृढाशयाः साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षाः खलाः' । अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलम् । तस्य गर्वितत्वेनाविवक्षणात् । किंतु तदनुतापनाशः । एवंच फलवैलक्षण्यमात्रेणालंकारान्तरवं ब्रुवता अस्याप्यलंकारान्त. रत्वमभ्युपेयं स्यात्प्रतीपषष्ठप्रभेदत्वं वा । किंच त्वदुक्तप्रतीपप्रभेदानामपि परस्परवैलक्षण्येन पृथक्पृथगलंकारत्वं स्थान प्रतीपप्रभेदत्वम् । प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्षणाभावात् । अन्यतमत्वं तु दूषणसहस्रप्रस्तत्वादलक्षणमेवे. त्यसकृदुक्तम् । उपमालक्षणं तु सकलसाधारणम् । चतुर्थः प्रभेदस्तु येषां मतेनाक्षेपस्तेषामस्तु नाम प्रतीपालंकारः । पञ्चमस्य तु गतिरुक्कैव प्रभेदस्येति । श्रीमदप्पय्यदीक्षितास्तु कुवलयानन्देऽस्मिन्नेव प्रकरणे-'अनन्वयोपमेयोपमाप्रतीपानामप्युपमायामेवान्तर्भावमुपमानकैमर्थ्याख्यतद्गणनागतपञ्चमप्रतीपस्य केवलस्याक्षेपेऽन्तर्भावं च मतभेदेनोचिरे । केचिदनन्वयोपमेयोपमाप्रतीपानामुपमाविशे. षत्वेन तदन्तर्भावं मन्यन्ते । अन्ये तु पञ्चमप्रतीपप्रकारमुपमानाक्षेपरूपवादाक्षेपालंकारमाहुरिति । नन्वेवमपि पण्डितरायैः प्रतीपसामान्यलक्षणाभाव एवोक्को भवता तु 'प्रातिकूल्यं प्रतीपत्वमुपमानोपमेययोः' इत्यादिना तत्सामान्यलक्षणमुक्तं तत्कथं घटेतेति चेत्सत्यम् । तस्य यदि प्राचीनरीत्या तदुक्तप्रकारेषु तथा तदापादितषष्ठत देऽप्यनुगमो न स्यात् । तथाहि उपमानोपमेययोः परस्परस्पधीसूचकवर्णनजन्यज्ञानविषयत्वं हि तदुक्ते प्रसिद्धौपम्यवैपरीत्येन वर्ण्यमानमोपम्यमेकं प्रतीपमिति प्रथमप्रभेदलक्षणे किं जल्पसि मुग्धतयेत्यादितदुदाहरणे च उपमेयापेक्षयाऽधिकसाधारणधर्मवत उपमानस्य तदपेक्षया किंचिन्यूनतद्धर्मव.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy