________________
द्वतीयः परिच्छेदः । तदिसम्धीति निर्दिष्टं न प्रयवादिहेतुकम् ॥१५॥ मन्दानिलेन चलता अङ्गनागण्डमण्डने । लुप्तमुझेदि धर्माम्भो नभस्यस्महपुष्यपि ॥ १६० ॥ मानेर्ये इह शीर्यते स्त्रीणां हिमती प्रिये । आसुराविष्विति प्रा रानातं व्यस्तमीदृशम्॥१६१ सन्धिं न विवक्षामि वतुमिच्छामि इति अभिप्रेत्य न प्ररयादिहेतुकं प्रगृह्यादिहेतुं विनेत्यर्थः पदेषु यत् प्रसन्धानं असंयोजनं सध्यभाव इत्यर्थः तत् विसन्धि विसन्ध्याख्यदोष इत्यर्थः प्रयचं नाम सन्धिसूत्रेण यत्र सन्धिनिषिदः । तद् यथा, प्रमो ईया इत्यादि ॥ १५ ॥
विसन्धिदोषमुदाहरति मन्दानिलेनेति। नभसि आकाशे चलता मन्दानिलेन अङ्गनायाः गण्डमण्डले कपोलदेशे प्रमपुषि प्रस्माकं गरौरेऽपि उद्धेदि धर्मान्भः खेदजलं लुप्तम् अपनीतम् । अत्र चलता इत्याकारस्य अङ्गनेत्यकारेण सह . दीर्घत्वविधायकसूत्रे सत्यपि सन्धिर्न कृत इति ॥ १६ ॥
प्रग्यादिहेतुकं दर्शयति मानेर्थे इति । इह हिमऋतौ हेमन्ते पासु रात्रिषु हेमन्तनिशासु इत्यर्थः प्रिये प्रणयिनि स्त्रीणां मानेर्थे मानः प्रणयकोपः दुर्था नायिकान्तरासङ्गजनित: कोपविशेषच शौर्येते शीर्णे भवतः नश्यत इत्यर्थः । इत्यत्र ईदृशं व्यस्तं सध्यभावः प्राज्ञैः सूत्रवद्भिः पण्डितैः पानातं कथितम् । तथाच, मानर्थे इहेति ब्वहेऽमौयु इति सूत्रेण दिवचननिष्यनस्य एकारस्य सन्धिनिषिद्धः, तथा हिमऋतौ इत्यत्र ऋक्यगिति सूत्रेण ऋकार पर अकारस्य विकस्पेन सन्धिनिषिद्ध इति बोध्यम् ॥ १६१ ॥