SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २५२ काव्याद” कामार्ता धर्मततावत्यनिश्चयकर वचः । युवानमाकुलोक मिति दूत्याह नर्मणा ॥१४॥ उद्देशानुगुणोऽर्थानामनूई शो न चेत् कृतः । अपक्रमाभिधानं तं दोषमाचक्षते बुधाः ॥१४४॥ स्थितिनिर्माणसंहारहेतवो जगताममौ । शया तव प्रत्याशया नः अस्माकं किं फलम् ! इति प्रयमर्थः, अथवा अङ्गजेन पातञ्जेन शारीरिकपौड़या न लहितेति अनङ्गजातङ्कलङ्किता तां कठोरेण कालेन ग्रोभेणेत्यर्थः प्रस्तां पश्यामि, त्वदाशया नः किम् ? अपितु त्वदाशया एवेत्यर्थः । तस्याः शारीरिकी पौड़ा नास्ति, केवलं तदप्राप्तिजनित. चिन्तादिभिरान्तरिकोष्णास्य उद्रेकात् पौद्यते इत्ययमर्थः । संशयितच असौ दूत्याभिहितत्वात् गुण एव । प्रोषितं नायक प्रति दूत्या उतिरियम् ॥ १४२ ॥ । अत्र च अस्य गुणत्वमुपपादयति कामार्त्तति। दूती युवानम् आकुलौकत्तुं नायिकासमीपगमनाय उत्सुकं कत्तुं नर्मणा भया कामात धर्मतता वा इति अनिषयकरं सन्देहसङ्गुलम् इति वचः आह ॥ १४३ ॥ अपक्रम निरूपयति उद्दे शेति। अर्थानाम् उद्देशानुगुणः उद्देशः प्रतिज्ञा तस्य अनुगुणः अनुकूलः अनु पश्चात् उद्देशः उपन्यासः चेत् यदि न कृतः, तदा तम् प्रपक्रमः अभिधानं यस्य तथोक्तं क्रमलङ्घनात् अपक्रमाख्यं दोषं बुधाः पाचक्षते इत्यन्वयः । तथाच, यथाक्रममुपन्यास एव गुणः, तलवनन्तु दोष एवेति भावः ॥ १४४ ॥ अपक्रमं दर्शयति स्थितीति। जगतां स्थितिः पालनं
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy