________________
२२६
काव्यादथे
सकृद् दिस्त्रिश्चयोऽभ्यासः पादस्यैवं प्रदर्शितः । श्लोकहयन्तु युक्तार्थं श्लोकाभ्यासः स्मृतो यथा ॥६७॥ विनायकेन भवता वृत्तोपचितबाहुना।
खमित्रोद्धारिणाऽभौता पृथ्वीयमतुलाश्रिता ॥८॥ रजोगुणविकारेण मानममानम्यते इति तत्सम्बोधनं लोभाद्यनायत्तौकत इत्यर्थः, किञ्च हे प्रमानामराजसेन ! मानः सम्मानः मा लक्ष्मीः ते मानमे न विद्यते मानमे यस्याः तादृशी राजसेना विपक्षराजचमूर्यस्य तत्सम्बुद्धौ। त्वं समाहितः कृतयुद्धोद्योग: सन् न राजसे न शोभसे, यतस्त्वं सवाहितः सन्ना अवसादं गता अहिताः शत्रवो यस्य तथोक्ताः, तथा सबा सत् पुरुषः साधुः इत्यर्थः ततश्च हितः सर्वेषां हिते रत इत्यर्थः अतस्तव युद्धयात्रा न युज्यत इति भावः। शैवं राजानं प्रति युद्धनिवर्त्तकवचनम् अत्र सर्व एव पादा अभ्यस्ताः ॥ ६६ ॥ __ सम्प्रति श्लोकाभ्यासं निर्दिशति सक्कदिति। एवम् उक्तप्रकारेण पादस्य सक्त् हिः त्रिश्च यः अभ्यासः पुनरावृत्तिः सः प्रदर्शितः उदाहृतः । तत्र सक्कदभ्यासः पादहयगतः, हिरभ्यासः पादत्रयगतः, निरभ्यास: पादचतुष्टयगत इति। युक्तः अर्थो यस्थ एकवाक्यतापनमित्यर्थः श्लोकहयं समानानुपूर्वपदवर्णघटितं पद्यहितयं श्लोकाभ्यासः स्मृतः कथितः। यथेति वक्ष्यमाणोदाहरणार्थम् ॥ ६७ ॥
विनायकेनेति । हे राजन् ! विनायकेन दुर्जनानां शाखा, वृत्तौ वर्तुलौ उपचितौ पौनौ बाइ यस्य तथोक्तेन स्वमिवाणां शोभनानाम् अमित्राणां शवणाम् उहारिणा विनाशकेन तथा अतुलाश्रिता अतुलाम् अतुल्यतां केनापौति भावः पात्रयतीति