SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २.१६ काव्याद कालकालसितकालकाललनिकालकाल कालकालगतु कालकाल कलिकालकाल!॥५०॥ संहारकः, कलनात् सर्वभूतानां स कालः परिकीर्तित इति वचनात्, कालगल: नीलकण्ठः, कालः यमः तथा कालमुखः वानरविशेषः तेषां इन्दः कालकालगलकालकालमुखाः तेषां कालकं कृष्णत्वम् आलाति आदत्ते इति तत्सम्बुद्धौ, तथा हे कालकालंघनकालकालपनकाल! कं जलम् आलाति ग्रहातौति काल: सजल: अत एव कालः कृष्णवर्णो यो घनः मेघः तस्य काले समये वर्षाखित्यर्थः कायन्ति शब्दायन्ते इति कालकालघनकालकाः मयूरा इत्यर्थः के शब्द इत्यस्य विपि रूपम् । तेषाम् पालपनानि मुखानि कालकालघनकालकालपनानि तहत् कलते शब्दायते इति तत्सम्बुद्धौ मयूरनादिन्, इबर्थः पुमन, हे कालकाल ! कालस्य यमस्य कालः संहारकः ताम्बुद्धौ, यमभयनिवर्त्तक इत्यर्थः । किञ्च, हे कलिकालकाल ! कलिकालस्य काल: कल्किरूपेण दण्डयिता तमम्बुद्धी, हे.काल ! हे कृष्ण ! कालकालसितकालका कालकेन कृष्णवर्णतया आलसितं शोभितं कं शिवः यैः, तादृशाः अलकाः चूर्णकुन्तलाः यस्थास्तादृशी, अलकालकालका अलकान् चूर्णकुन्तलान् अलते मुक्तादिभिर्भूषयतौति अलकालो अलङ् भूषायामित्यस्थ षणि रूपम्। तथा कलमेव कालं मधुरं यथा तथा कायतीति कालका मधुरभाषिणीत्यर्थः ततश्च अलकाली चासौ कालका चेति कर्मधारयः, ललनिका ललना राधा इत्यर्थः प्रागलतु तव अनुकम्पनीया भवतु इति निर्मलितोऽर्थः। बोलणं प्रति राधायाः सख्युमिरियम् । भव सर्वेषु पादेषु अपवहित बादिमध्वान्तयमकम् ।...... ... ..
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy