________________
वतीयः परिच्छेदः। - २१५ मतान्धुनानारमतामकामतामतापलब्धाग्रिमतानुलोमता। मतावयत्युत्तमता विलोमतामताम्यतस्ते समता न वामता ॥ ४६॥ कालकालगलकालकालमुखकालकाल ! कालकालघनकालकालपनकाल ! काल।।
मतामिति। पदविभागश्चैषः । मतां धुनाना, पारमताम् भकामताम् । प्रतापलब्धा, अग्रिमानुलोमता। मतौ अयती, उत्तमताविलोमताम् । पताम्यत: ते समता न, वामता। है साधो! अताम्यतः अक्लिष्टकर्मणस्ते तव मतौ प्रारमतां विषयव्याहत्तानां योगिनां मां सम्मताम् अकामतां निसहतां भुनाना कम्पयन्तौ तिरस्कुर्वतीत्यर्थः प्रतापन प्र शेन लब्बा प्राप्ता खाभाविकीत्यर्थः अग्रिमतायाः श्रेष्ठताया: अनुलोमता पानुकूल्यं मया तादृशी श्रेष्ठत्वसम्पादिनी तथा उत्तमताया गुणवत्तायाः विलोमतां प्रतिकूलताम् प्रयती अगच्छन्ती गुणवत्त्वसमानाधिकरणा समता अपक्षपातित्वं सर्वत्र समदर्भिवमित्यर्थः विद्यते, वामता प्रतिकूलता नेत्यर्थः । कस्यचित् माधोर्गुणकीर्तनमिदम् । अत्र सर्वेषु पादेषु व्यवहितमादिमध्यान्तयमकम् ॥ ४८
कालेति । पदच्छेदस्वयम् । प्रथमपादे एकं पदम् । कालकालघनकालकालपनकाल, काल। कालकालसितकालका, जलनिका, अलकालकालका, आगलतु, कालकास, कसिकालकाल। हे कालकालगलकासकालमुखकासकाल! वातः