SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०० काव्यादर्श सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ ! लप्स्यसे । अन्यचुम्बनसंक्रान्तलाक्षारतोन चक्षुषा ॥ १२५ ॥ सोऽयं भविष्यदाक्षेपः प्रागवातिमनखिनी। . कदाचिदपराधोऽस्य भावीत्येवमरुन्ध यत् ॥१२६॥ तव तन्वनि ! मिथ्यैव रूढ़मङ्गेषु मार्दवम् । यदि सत्यं मृदून्येव किमकाण्डे रुजन्ति माम्१२७ धर्माक्षेपोऽयमाक्षिप्तमङ्गनागावमार्दवम् । कामुकेन यदत्वैवं कर्मणा तद्विरोधिना ॥ १२८॥ भविष्यदाक्षेपमाह सत्यमित्यादि। हे वल्लभ ! सत्यं ब्रवीमि, त्वम् अन्धस्था नायिकायाः जुम्बनेन संक्रान्तया लाक्षया रक्तेन चक्षुधा मां द्रष्टुं न लसासे महर्शनं न प्राप्मासीत्यर्थः । अत्र अतिमनखिनौ प्रतिमानवती काचित् नायिका कदाचित् अस्य नायकस्य अपराधो भावी भविष्यतीति आशक्य यत् एवं मायकम् अरुन्ध नाविकान्तरप्रसक्तौ निषिद्धवती अतः अयं स प्रसिद्धः भविष्यतः मायिकान्तरानुरागस्य आक्षेपात् प्रतिषेधात् भविष्यदाक्षेप इति निष्वार्षः ॥ १२५ ॥ १२६ ॥ पाक्षेपस्य भेदामामानन्धेऽपि कतिचित् मेदान् दर्शयिथन् प्रथमं धर्माक्षेषमाह तक्त्यादि। हे तन्वङ्गि ! तव अङ्गेषु मार्दवं रूढ़ स्थितं मिय क, यदि सत्यं तव अङ्गानि मृदूनि एव, तदा प्रकाडे अकारणं मां किं रजन्ति लापयन्ति । पत्र कामुकेन एवम् उक्लिनैपुण्येन इत्यर्थः तहिरोधिना मार्दवविरोधिमा कर्मणा ताफ्नरूपेण प्रशनाया गावस्ख मार्दवम्
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy