________________
४४
काव्यमाला |
अत्रारोपविषयतिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचि - त्त्वध्यवसायश्रयत्वेन संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्यो - तकसत्वादुत्प्रेक्षाप्रकारमिममाचक्षते -
।
सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमैस्य लक्षणम् । भ्रान्तिश्चित्तधर्मः । — स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा
वाच्च । भिन्नाश्रयत्वेनेति वैयधिकरण्येन । अत्रैव पक्षान्तरमाह - केचिदित्यादि । अनेन च संदेहस्याध्यवसायमूलत्वमपि ग्रन्थकृतैवोक्तम् । तेनाध्यवसायाश्रयोऽप्ययं स्वरूपहेतुफलानां संदिह्यमानत्वेन त्रिधा भवति । तत्र स्वरूपसंदेहो यथा - ' रञ्जिता इत्याद्येव । यथा वा- - एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि । कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैरक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥' अत्र कौमुदीधवलिम्नः कर्पूरपूरणादिनाध्यवसितत्वादध्यवसायमूलत्वम् । हेतुसंदेहो यथा - ' – 'देवि त्वच्चरणाम्बुजस्मृतिविधौ गाढावधांनस्पृशां धन्यानां प्रसरन्ति संतततया ये बाष्पधाराभराः । किं ते स्युश्चिरकालभावितभवाप्रश्नक्रियावेगतः किं वासादितमुक्तिचन्द्रवदनासंदर्शनानन्दतः ॥' अत्राश्रु हेतोरानन्दस्य संसारवियोगो मुक्ति - सांमुख्यं चेति हेतुद्वयमध्यवसितम् । फलसंदेहो यथा - ' - 'नृत्तान्ते पारिजातं किमु विघटयितुं प्रष्टुमाकाशगङ्गां किंस्विद्वा चन्द्रसूर्यौ किमु विदलयितुं श्वेतरक्ताब्जबुद्ध्या । लब्धुं नक्षत्रमालाभरणभरमुत स्वर्गजं वाभियोद्धुं दूरोदस्तः समस्तस्तव गणपतिना स्वस्तये सोऽस्तु हस्तः ॥' अत्र करिणो निष्पादनस्य विघटनादिफलमध्यवसितम् । अत्रैवादिशब्दवन्नुशब्दस्य संभावनाद्योतकत्वात्पक्षान्तरमपि दर्शयितुमाह — अन्य इत्यादि । अतश्च रञ्जिता इवेत्यर्थः । पूर्वत्रार्थे तु नुशब्दो वितर्कमात्र एव व्याख्येयः । सादृश्यादित्यादि । असम्यग्ज्ञानं त्वसाधर्म्यादिति न पुनरारोपगर्भत्वसाजात्यालक्षितमिति भावः । आरोपो विषयविषयिणोर्युगपदेकप्रमातृविषयीकृतत्वे भवतीति नारोपगर्भो भ्रमः क्वचिदपि संभवति । शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानाभावात् । ननु भ्रान्तिश्चित्तधर्मः स यस्यास्ति स भ्रान्तिमानिति वक्तुं न्याय्यं तत्कथमलंकारस्यैतदभिधानमित्याशङ्कयाहभ्रान्तिरित्यादि । स इति भणितिप्रकारः । अतश्वालंकारे भ्रान्तिसद्भाव उपचरित इति भावः । सादृश्यप्रयुक्तेति । न तु 'कामशोकभयोन्मादचौरस्वमाद्युपप्लुताः । अ
१. 'रागादेः' ख. २. 'श्रयणेन' क. ३. 'तस्य' ख.
१. 'करणादि' क. २. 'अत्रैव चेवादिशब्दस्य संभावना' क. ३. 'इदं' क. ४. 'भ्रान्तिमच्छब्दः ' क.