SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । 'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा । न्यग्रोधवर्तिनमथाधिपतिं कुरूणा मुत्रासनार्थमिव जग्मतुरादरेण ॥' . द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा । ऽयमद्यापि तन्मयि गुरोर्गुरुपक्षपातः ॥' अत्र यथैव गर्भरूपं मां गुरुरन्वशात्तथैवाद्याप्यनुशास्तीति सत्यप्येकस्योपमानोपमेयत्वे द्वितीयसब्रह्मचारिनिवृत्तिप्रतिपत्त्यभावान्नायमलंकारः। एकस्यैवावस्थाभेदेन च सिद्धसाध्यधर्मसंभवानोपमानोपमेयत्वस्य विरुद्धधर्मसंसर्गः । अत एवेति । विरुद्धधर्मसंयोगात् । एकस्यैव सिद्धसाध्यरूपेणोपमानोपमेयत्वेनाविद्यमानोऽन्वयः संबन्धो यत्र स तथोक्तः । अर्जुनादन्यो युद्धे प्रथितप्रतापो नास्तीति द्वितीयसब्रह्मचारिनिवृत्तिरत्र जीवितभूता प्रतीयत एव । अत एव कार्तवीर्यहिंस्रसत्त्वयोरुपमानरूपयोरप्रतीतेः शुद्धमेवैतदुदाहरणम् । 'ईत्तिअमेतुम्मि जए सुन्दरमहिलासहस्सभरिअम्मि । अणुहरइ णवर तिस्सा वामाद्धं दाहिणद्धस्स ॥' इत्यादौ चानन्वयोदाहरणत्वं न वाच्यम् । अत्रान्याधेनान्यार्धस्योपमीयमानत्वेनोपमाया अभिधीयमानत्वात् । अस्य युपमानान्तरनिषेधपर्यवसाय्यभिधीयमानमेकस्यैवोपमानोपमेयत्वं स्वरूपम् । न च तदत्र शब्देनाभिधीयतेऽपि तु व्यज्यत इति प्रतीयमानतैव युक्तेति न वाच्यत्वमस्येति वाच्यम् । एवं ह्यलंकारध्वनर्विषयापहारः स्यात् । एवम् ‘गन्धेन सिन्धुरधुरंधर वक्रमैत्रीमैरावणप्रभृतयोऽपि न शिक्षितास्ते । तत्त्वं कैचत्रिनयनाचलरत्नभित्तिस्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥' इत्यत्राप्यनन्वयो न वाच्यः । स्वीयप्रतिबिम्बैरेव सादृश्यप्रतीतेस्तद्गन्धस्याप्यभावात् । यदि नाम चैतत्प्रतीयेत तदप्यस्य प्रतीयमानत्वं स्थान वाच्यत्वम् । यथोक्तन्यायात् । एवं च तदेकदेशेनावसितभेदेन वेत्यपास्य उपमानतया कल्पितेनैव सादृश्यमनन्वय इत्येव त्वया सूत्रणीयम् । 'ग्रसमानमिवौजांसि सदस्यैौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ॥' इत्यत्र पुंसः पुंस्त्वारोपादनन्वयरूपकमिति यदन्यैरुक्तं तदयुक्तम् । एकस्यैव विध्यनुवादभावेनावस्थानादारोपाभावात् । द्वयोरित्यादि । द्वयोरित्युपमानोपमेययोः, न पुनद्विसंख्याकयोः । तेन, ‘कान्ताननस्य कमलस्य सुधाकरस्य पूर्व परस्परमभूदुपमानभावः । सद्यो जरातुहिनराहुपराहतानामन्यः परस्परमसावरसः प्रसूतः ॥' इत्यत्र त्रयाणामप्युपमानोपमेयत्वं स्थितमस्या एवाङ्गम् । तच्छब्देनेति तस्मिन्नित्यनेन । यौगपद्याभाव इति क्रमरूपत्वात् । अत इति योगपद्याभावात् । स च वाक्यभेदः शाब्द आर्थश्च । तत्र शाब्दो यथा--'रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भू १. “एकस्यैव' ख-पुस्तके नास्ति. २. 'एतावन्मात्रे जगति सुन्दरमहिलासहस्रभरिते । अनुहरति केवलं तस्या वामार्धे दक्षिणार्धस्य ॥ इति च्छाया. ३. 'उपमाननिषेध' ख. ४. 'कथं' ख. ५. 'अपास्य तेनैवानन्वय इति सूत्रणीयम्' क. ६. 'स्यन्दनोत्कीर्णैः' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy