________________
. अलंकारसर्वस्वम् ।
१३७ 'प्रासादे सा पंथि पथि च सा पृष्ठतः सा पुरः सा ___ पर्यके सा दिशि दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥' 'निमेषमपि यद्येकं क्षीणदोषे करिष्यसि ।
पदं चित्ते तदा शंभो किं न संपादयिष्यसि ॥' अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थिति'न्यत्रभावो विषयार्थ इति विषयत्वेन तेषामाधारत्वात्, एकस्या एव योषितः प्रासादादौ युगपदवस्थानम्, तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तरवस्तुसंपादानं क्रमेण ज्ञेयम् ।
यथासाधितस्य तथैवान्येनान्यथाकरणं व्याघातः । यं कंचिदुपायविशेषमवलम्ब्य केनचिद्यन्निष्पादितं तत्ततोऽन्येन केन
ते दुर्घत्तभूपपरितापगुरुः प्रतापः ॥' अत्राङ्गादीनामनहत्वेनाधारत्वाभावेऽप्याधेयस्य प्रतापस्य स्थितिरिति विषेषालंकारत्वम् । तथा च-'चोरिअरमणाउलिए पुत्ति पिअं हरसि सित्ति कि वुजम् । वच्चन्ती मुहजोहाभरेहिँ तिमिरं पि ण णिहिसि ॥' अत्र न केवलं प्रियं हरिष्यसि यावच्चिकीर्षाविहरेणासंभाव्यं तिमिरमपीति वस्त्वन्तरकरणात्मा विशेषः । यथा वा 'माघः शिशुपालवधं विदधत्कविमदवधं विदधे । रत्नाकरः स्वविजयं हरविजयं वर्णयन्व्यवृणोत् ॥' अत्र न केवलं माघः शिशुपालवधं चकार यावदसंभाव्यं चिकीर्षितं कविमदवधमपीत्यशक्यवस्त्वन्तरकरणात्मायं विशेषः । अशक्यमेव कविमदवधं कर्तुं माघस्यात्र कर्तुत्वम् । एवमुत्तरत्रापि ज्ञेयम् । अतः “एकस्मिन्क्रियमाणे तजातीयस्य प्रसङ्गतः सिद्धिरनुषङ्गः' इत्यनुषङ्गालंकारोऽपि विशेष एवान्तर्भवतीति न पृथग्वाच्यः । यथासाधितस्येत्यादि । निष्पादितमिति न तु निष्पादयितुं संभाव्यमानम् । तद्धि द्वितीयव्याघातविषयः । तत इति निष्पादनकर्तुः । तत्प्रतिद्वन्द्विनोत । निष्पादितवस्तुव्याहतिकारित्वात् । तेनैवेत्यत्र भरः । अन्यथा हि वैचित्र्यातिशयो न स्यात् । अन्यथाक्रियत इति । तदुपमर्दकवस्त्वन्तरजननेनेत्यर्थः । अत एव नामाप्यस्य यौगिकमित्याह-निष्पादितेत्यादि । अतश्च यत्र न निष्पन्नस्य वस्तुनो व्याहतिरुपनिबध्यते तत्र नायमलंकारः । निष्पत्तेरेवाप्ररोहाद्वयाघातायोगात् । निष्पन्नवस्तुव्याहतिर्हि व्याघातः । फलं चात्र व्याहति
१. "दिशि दिशि' ख. २. 'पथि पथि' ख. ३. 'दोषं करिष्यति' ख. ४. 'संपादयिष्यति' ख. ५. 'अनन्यभावः' ख. ६. 'तथा' ख. ७. 'यं' क-पुस्तके नास्ति.