SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । - . तत्राप्रतातप्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्रतीतसमर्थने तु समर्थ्यसमर्थकभावः। तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम् । समर्थ्यसमर्थकभावे तु यत्र पदार्थो हेतुस्तत्र हेतुत्वेनोपादाने 'नागेन्द्रहस्तास्त्वांच कर्कशत्वादकान्तरोत्यात्कदलाविषाः' इत्यादाविव न कश्चिदलंकारः। यत्र तूपात्तस्य हेतुत्वं यथोदाहने विषये 'मृग्यश्वदर्भाकुरनियंपेक्षाः' इत्यादा, तत्रैव काव्यलिङ्गम् । यत्र तु वाक्यार्थो हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्याले काव्यलिङ्गमेव । तटस्थत्वे. नोपन्यस्तस्य हेतुत्वेऽर्थान्तरन्यासः । एवं चास्यां प्रक्रियायां कार्यकारणयार्वाक्यार्थयार्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति। समर्थ्यवाक्यस्य सापेक्षत्वात् । ताटस्थ्याभावात् । ततश्च सामान्यविशेषभावोऽर्थान्तरन्यासस्य विषयः । यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुकम्, तदुक्तलक्षणकाव्यलिङ्गमनाश्रित्य, तद्विषयत्वेन लक्षणान्तरस्यौद्भटेराश्रितत्वात् । ___ उक्तलक्षणाश्रयणे तु यत्वन्नेत्रेत्यादिविविक्तो विषयः काव्यलिङ्गस्यार्थान्तरन्यासाद् दर्शित इति कार्यकारणयोः समथ्यं समर्थकत्वमर्थान्तरन्यासे पूर्व दर्शितमितीयतो गमनिकाश्रयितव्या । एवं तकन्यायमूलमलंकारद्वयमुक्त्वा वाक्यन्यायमूला अलंकारा उच्यन्ते उद्दिशनामर्थानां क्रमेणानुनि गो यथासंख्यम् । ऊचं निर्दिष्टा उद्दिष्टाः। पश्चानिर्देशोऽनूद्देशः । स चार्थादर्थान्तरगतः । संबन्धश्चात्र सामर्थ्यात्प्रतीयते । ऊर्ध्व निर्दिष्टानामर्थानां पश्चानिर्दिष्टरथैः क्रमेण सम्बन्धी यथासंख्यमिति वाक्यार्थः । अन्ये त्विममलंकारं क्रमसंज्ञयाभिदधिरे। तच्च यथासंख्यं शाब्दमार्थ च द्विधा । शाब्दं यत्रासमस्तानां पदानामसमस्तैः पदैरर्थद्वारकः संबन्धः, तत्र क्रमसंबन्धस्यातिरोहितस्य प्रत्येयत्वात् । श्रार्थ तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादानुगुण्यपर्यालोचनया त्ववयवगतः क्रमसंबन्धः प्रतीयते । ततोऽत्र यथासंख्यस्यार्थत्वम् । श्राद्यस्योदाहरणम् 'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव ? त्वय्यवनोभरक्षमभुजे निष्पादिते वेधसा ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy