SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । - - पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षनिबन्धनत्वमुदाराख्योऽलंकारः । यथा'जये धरियाः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः। तत्रापि शय्या शयने वरस्त्री रत्नोज्ज्वला राज्यसुखस्य सारम् ॥' अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृहस्येत्यादि योजनीयम् । यथा 'राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम्। सोधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥' - अत्र राज्यापेक्षया वसुन्धरायाः सारत्वमेवं वसुधापेक्षया तदेकदेशस्य पुरस्येत्यादि योजनीयम् । एवं शृङ्खलाविच्छित्त्यालंकाराः प्रतिपादिताः। अधुना तकन्यायायेणालंकारद्वयमुच्यते । तत्र हेतोर्वाक्यपदार्थता काव्यलिङ्गम् ।। यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबद्ध्यते, तत्काव्यलिङ्गम् । तर्कवैलक्षण्याथं काव्यग्रहणम् । न ह्यत्र व्याप्तिपक्षधर्मतेोपसंहारादयः क्रियन्ते । वाक्यार्थगत्या च निबध्यमानो हेतुत्वेनैवोपनिबन्धव्यः। अन्यथार्थान्तरन्यासान्नास्य भेदः स्यात् । क्रमेण यथा 'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ 'मृग्यश्च दर्भाङ्करनियंपेक्षास्तवागतिशं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पत्मराजीनि विलोचनानि ।' पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपः । चतुर्थपादार्थो हेतुत्वेनोपन्यस्तः। उत्तरत्र संबोधने 'व्यापारयन्त्यः' इति मृगीविशेषणत्वेनानेक. पदार्थों हेतुत्वेनोक्तः। एवमेकवाक्यार्थगतत्वेन काव्यलिङ्गमुदाहियते । यथा--...
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy